________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चक्रे समुद्राः इत्यादि प्राग्वदुम्वा । पुनः ऐहीं श्रीं मूलं ललिताचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । ऐं इति योनिमुद्रां प्रदर्शयेत् । गन्धं पुष्पं धूप दीप नैवेद्य च दत्वा
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं नवमावरणार्चनम् ।। देव्य पूजां निवेद्य योनिमुद्या प्रणमेत् । इति नवमावरणम् । इत्यावरणपूजा ।
इयं नवावरणीपूजा अत्यावश्यकी चतुराम्नायचतु समयदेवतानां समर्पयामि । तन्त्रान्तरोक्ता क्रियमाणा श्रेयस एव ।
अथ देव्या अर्चनम् ।
___ दण्डनाथानामानि । ॐपञ्चम्यै नमः। ॐदण्डनाथा येनमः। ॐसंकेतायैनमः ॐ समयेश्वमै नमः। ॐवाराी नमः। ॐवेत्रिण्यौनमः। ॐशिवायैनम । ॐवार्ताल्यै नमः। *महासेनायै नमः। ॐ आज्ञाचक्रेश्वरौ नमः। ॐअरिध्न्यौ नमः ।
मन्त्रिणीनामानि । ॐ संगीतयोगिन्यै नमः ॐ वैणिक्यै नमः ॐ श्यामलायै नमः
ॐ मन्त्रनायिकायै नमः ॐ श्यामाये नमः
ॐ मुद्रिण्यौ नमः ॐ मन्त्रिण्यै नमः
ॐ प्रियकप्रियायै नमः ॐ सचिवेशान्यौ नमः
ॐ नीपप्रियायै नमः ॐ प्रधानेश्वरी नमः
ॐ कदम्बेश्वगै नमः ॐ शुकप्रियायै नमः
ॐ कदम्बवनवासिन्यै नमः ॐ वीणावत्यै नमः
ॐ सदामदायै नमः ૧૬. ચતુરાયતનપૂજા, પંચપથિકાપૂજા ઇત્યાદિ પૂજા પણ કરીએ તે
તેનું વધુ સારું ફળ મળે છે.
For Private and Personal Use Only