________________
Shri Mahavir Jain Aradhana Kendra
ॐ सिंहासनेश्वर्ये नमः ॐ ललितायै नमः
www.kobatirth.org
ललितानामानि । ॐ कामेश्यै नमः ॐ परमेश्वयै नमः
ॐ महाराज्ञ्यै नमः ॐ वराङ्कुशायै नमः ॐ चापिन्यै नमः ॐ त्रिपुरायै नमः ॐ महात्रिपुरसुन्दरी नमः ॐ सुन्दरीचक्रनाथायै नमः
ॐ साम्राज्ञै नमः
ॐ चक्रिण्यै नमः
ॐ चक्रेश्चयै नमः
ॐ महादेव्यै नमः
Acharya Shri Kailassagarsuri Gyanmandir
ॐ कामराजप्रियायै नमः कामकोटिकायै नमः
ॐ चक्रवर्तिये नमः ॐ महाविद्यायै नमः ॐ शिवायै नमः
अनङ्गवल्लभाय नमः ॐ सर्वपाटलायै नमः
ॐ कुलनाथायै नमः ॐ आम्नायनाथायै नमः ॐ सर्वाम्नायनिवासिन्यै नमः ॐ शृंगारनायिकायै नमः
अथ यथावकाशं सहस्र नामावल्यादिनाप्यर्चनं कुर्यात् । पुनः श्रीदेव्यै पूर्ववत् धूपदीपौ दत्वा संक्षोभिण्यादिन्वमुद्राः सबीजाः प्रदर्श्य मूलेन त्रिवारं सन्तयं महानैवेद्य समर्पयेत् ।
यथा श्रीदेव्यये चतुरस्रमण्डलं सामान्यार्थ्योदकेन विधाय तत्राचारोपरि सौर्णादिपात्रे चषकभरितं भक्ष्यभोज्यादि षड्रसोपेतं महानैवेद्य निधाय मूलेन त्रिःसंप्रोक्य वं इति धेनुमुद्रयामृतीकृत्य मूलेन सप्तवारमभिमन्त्रय पूर्ववत् । आपोशन कल्पयित्वा । ऐं ह्रीं श्रीं हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् । पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ॥
इति प्रायं पूर्वा कनैवेद्योपचारमन्त्रेण निवेद्य तत्तन्मुद्राविधानपूर्वकं पञ्चप्राणाहुतीः कल्पयेत् ।
३ प्रथमखण्डं आत्मतत्त्वव्यापिनी श्रीललिता तृप्यतु । ३ द्वितीयखण्डं विद्यातत्त्रव्यापिनी श्रीललिता तृप्यतु ।
३ तृतीयखण्ड शिवतत्त्वव्यापिनी श्रीललिता तृप्यतु । ३ मूल सर्वतत्त्वव्यापिनी श्रीललिता तृप्यतु ।
For Private and Personal Use Only
५६