________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहोरपूरिततरे हेङ्गदे कङ्कणे । मञ्जीरौ मणिकुण्डले मुकुटमप्यर्धेन्दुचुडामणि
नासामौक्तिकमङ्गुलीयकटको काञ्चीमपि स्वीकु ॥६॥ सर्वाङ्गे धनसारकुकुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलक च भालफलके गोरोचनापत्रकम् । गण्डादर्शनमण्डले नयनयोर्दिब्याजनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपकममलं त्वत्प्रीतये कल्पताम् ।।७।। कल्हारोत्पलमल्लिका कुरवकैः सौवर्णपंके-हैं
र्जातीचम्पकमालतीबकुलकैर्मन्दारकुलादिभिः । केतक्या करवीरकैबहुविध. क्लुप्ताः सजो मालिका
__ संकल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ||८|| हन्तार मदनस्य नन्दयसि यरगैरनङ्गाज्ज्वलै
यभृङ्गावालनीलकुन्तलभरैबेध्नास तस्याशयम । तानीमान तवाम्ब कामलतराण्यामोदलीलागृहा.
___ण्यामोदाय दशाङ्गगुलघृतधूपैरहं धूपये ॥९॥ लक्ष्मीमुज्ज्वलयामि रत्ननियहोद्भास्वत्तरे मन्दिरे
मालारूपांवलाम्बतैमर्माणमयस्तम्भेषु संभावितैः । चित्रोटकपुत्रिकाकरधृतैर्गव्योधु तैर्वधिते
दिव्योर्दीपगणधैिया गिरिसुते संतुष्टये कल्पताम ॥१०॥ ह्रींकारेश्वरि तप्तहाटककृतैः स्थालोसहस्र त
दिव्यान्नं धृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्क गदधियुत माणिक्यपात्र स्थितं
माषापूपसहस्रमम्व सफल नैवेद्यमावेदये ॥११॥
For Private and Personal Use Only