SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां हिन्दोलद्युतिहोरपूरिततरे हेङ्गदे कङ्कणे । मञ्जीरौ मणिकुण्डले मुकुटमप्यर्धेन्दुचुडामणि नासामौक्तिकमङ्गुलीयकटको काञ्चीमपि स्वीकु ॥६॥ सर्वाङ्गे धनसारकुकुमघनश्रीगन्धपङ्काङ्कितं कस्तूरीतिलक च भालफलके गोरोचनापत्रकम् । गण्डादर्शनमण्डले नयनयोर्दिब्याजनं तेऽञ्चितं कण्ठाब्जे मृगनाभिपकममलं त्वत्प्रीतये कल्पताम् ।।७।। कल्हारोत्पलमल्लिका कुरवकैः सौवर्णपंके-हैं र्जातीचम्पकमालतीबकुलकैर्मन्दारकुलादिभिः । केतक्या करवीरकैबहुविध. क्लुप्ताः सजो मालिका __ संकल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ||८|| हन्तार मदनस्य नन्दयसि यरगैरनङ्गाज्ज्वलै यभृङ्गावालनीलकुन्तलभरैबेध्नास तस्याशयम । तानीमान तवाम्ब कामलतराण्यामोदलीलागृहा. ___ण्यामोदाय दशाङ्गगुलघृतधूपैरहं धूपये ॥९॥ लक्ष्मीमुज्ज्वलयामि रत्ननियहोद्भास्वत्तरे मन्दिरे मालारूपांवलाम्बतैमर्माणमयस्तम्भेषु संभावितैः । चित्रोटकपुत्रिकाकरधृतैर्गव्योधु तैर्वधिते दिव्योर्दीपगणधैिया गिरिसुते संतुष्टये कल्पताम ॥१०॥ ह्रींकारेश्वरि तप्तहाटककृतैः स्थालोसहस्र त दिव्यान्नं धृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्क गदधियुत माणिक्यपात्र स्थितं माषापूपसहस्रमम्व सफल नैवेद्यमावेदये ॥११॥ For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy