________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सच्छागैर्वरकेतकीदलरुचा ताम्बूलवल्लीदले:
पूर्गभूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः । मुक्काचूर्णावराजितै हुविधैर्ववत्राम्बुजामोदनैः
पूर्णारत्नकलार्चिका तब मुदे न्यस्ता पुरस्तादुमे ॥१२॥ कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिका
पत्रेि मौक्तिक चित्रपङ्क्तिविलसत्कर्परदीपालिभिः । ततत्तालमृदङ्गगीतहितं नृत्यत्पदाम्मोरुहं __ मन्त्राराधनपूर्वकं सुविहित नीराजनं गृह्यताम् ।।१३।। लक्ष्मीमौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा--
दिन्द्राणी च तिश्च चामरवरे धचे स्वयं भारती । वीणामेणविलोचनाः सुमनसां नुत्यन्ति तद्रागव
द्भावैराङ्गिकसात्विकैः स्फुटरसं मातम्तदालोक्यताम् ।।१४ हीकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि
क्यैिलक्ष्यतनोस्तव स्तुतिविधौं को वा क्षमेताम्बिके । संलापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ।।१५ श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
___ सन्ध्यासु प्रतिवासरं सुनियतस्तत्यामलं स्यान्मनः । चितांभोरुहमण्डपे गिरिसुता नृतं विधत्ते रसा
द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ।।१६।। इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिमौरभ्यसारः । शिवपदमकरन्दस्यन्दिनीय निबद्धा
मदयतु कविमृङ्गान्मातृकापुष्पमाला ।।१७।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदाद्यशंकर भगवत्पादाचार्यवर्गीप्रणीता श्रीमंत्रमातृकापुष्पमाला सम्पूर्णा ॥ ॐ
For Private and Personal Use Only