________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परमगुरुः । ॐ ऐं हीं श्रीं (ऐं क्लीं सौ. सोऽहं हंसः शिवः) हस्खपरे हसक्षमलवरय
सौः (सहखरे). सहक्षमलवरयो स्होः (सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीपादुकां पूजयामि नमः ।
परमेष्ठिगुरुः । ॐ ऐं ह्रीं श्रीं (ऐं क्लीं सौः हंसः शिवः सोऽहं हंसः) हफ्रे हसक्षमलवर, हसौः (स्खफे) सहक्षमलत्ररयों स्होः (हंसः शिवः सोऽहं हंसः स्वात्मारामपजरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीगुरुपादुकां पूजयामि नमः।
ततः सुमुखसुवृत्तचतुरस्त्रमुद्गरयोन्यादयः . मुद्राः प्रदर्श्य गुरुपादुकापञ्चकादिभिः स्तोत्रैर्गुरु स्तुवोत । ततो मानसैः सम्पूज्य' स्वेष्टदेवतां ध्यात्वा तामुपचर्य यथाशक्ति मूलं प्रजपेत् ।। * શ્રીવિદ્યામાં દીક્ષિત વ્યક્તિઓને સ્વસંપ્રદાય મુજબની ગુરુપાદુકા વગેરેની દીક્ષા મળેલી હોય છે. આ આરાધનામાં દીક્ષાને ખૂબ મહત્વ આપેલું છે.
___ + || गुरुपादुकापञ्चकम् ॥ ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम । कुण्डलीविवरकाण्डमण्डिते द्वादशार्णसरसीरुह मजे ॥१॥ तस्य कन्दलितकर्णिकापुटे क्लप्तरेखमकथादिरेखया । कोणलक्षितहलक्षमण्डलीभावलक्ष्यमबलालयं भजे ॥२॥ तत्पुटे पटुतडित्कडारिमस्पर्द्वमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मय वपुर्नादबिन्दुमणिपीठमुज्ज्वलम् ॥३॥ ऊर्ध्वमस्य हुतभुशिखात्रयं तद्विलासपरिव्रहणास्पदम् । विश्वस्मरमहोच्चिदोत्कटं व्यामृशामि युगमादिहंसयोः ॥४॥ तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । द्वन्द्वबिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥५॥
For Private and Personal Use Only