________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत
ॐ शान्तिरस्तु शिवं चास्तु प्रणश्यत्यशुभं च यत् ।
यत एवागतं पापं तत्रैव परिगच्छतु ।। इत्युच्चार्य तस्याः कर्णे ही जपेत् इति । __अथ तां देवीरूपां विभाव्यऐं ह्रीं श्रीं ऐं क्लीं सौः शक्यौ अमुक कल्पयामि नमः ।
इति मन्त्रेण हरिद्राकुंकुमचन्दनपटटवासःपुष्पधूपदीपनैवेद्यताम्बूलादि दधात्। सति सम्भावेवस्त्राभरगानि च तस्या हस्ते पुष्पाञ्जलिं दद्यात् । साप्युत्थाय मूलेन देख्यो समर्य क्षोरपात्रं गृहीत्वा उपविश्य उपदिष्टकमेग तर्पगं विधाय पुनःवामकरे कृत्वो स्थाय होष्यामीत्यनुज्ञां प्रार्थ्य जुहुधोति दत्तानुज्ञा मूलान्ते सर्वतत्त्व शोधयामि नमः स्वाहेति स्वीकुर्यात् । अदीक्षिता तु बालयौव ।
अथ पुनः कर्ता पूर्ववत् पात्रमादाय तस्मै दद्यात् ।
सापि तस्मै प्रतिदद्यात् । ऐं ह्रीं श्रों इदं पवित्रममृतं इति मन्त्रेण साधकस्तदुरारोकृत्य शक्ति भोजयित्वा समर्पितताम्बूले विसृजेत् । इति सुवासिनीपूजनम् ॥
तत्वशोधनम् । अथ मन्निहिते गुरौ तं पादुकामन्त्रेणाभिपूज्य पात्राणि समर्प्य समाहूतैः शिष्यो. वृन्दात्मनावस्थितैः सामयिकैः साकं पाणी प्रक्षाल्य श्रोदेव्यौ मूले नोपचारमन्त्रेग च त्रिःपुष्पाञ्जलि समय
एं ह्रीं श्रीं समस्तप्रकरगुप्त गुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्ययोगिनीधीपादुकाभ्यो नमः ।
૧૭ વિશેષા પાત્રમાંથી થોડું જલ બીજા પાત્રમાંથી લઈ તે પાત્ર
आय.
For Private and Personal Use Only