SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९ ३ महिमासिद्धि. । ३ भुक्तिसिद्धि ३ ईशित्वसिद्धि । ३ इच्छासिद्धि० ३ वशित्वमिद्धि० ३ प्राप्तिसिद्धि. ३ प्राकाम्यसिद्धि. ३ सर्वकामसिद्वि० अथ चतुरस्रस्य द्वितीयरेखायां प्रागुक्तद्वार-वामभागेषु कोणेषु च३ ब्राह्मी ३ वाराही० ३ माहेश्वरी. ३ माहेन्द्री० ३ कौमारी० ३ चामुण्डा० ३ वैष्णवी० ३ महालक्ष्मी० ततश्चतुरस्रान्त्यरेखायां प्रथमरेखोक्तक्रमेण - ऐं ह्रीं श्रीं सर्वसंक्षोमिणीश्रीपादुकां पूजयामि तर्पयामि । ३ सर्वविद्राविणी० ३ सर्वखेचरी० ३ सर्वाकर्षिणो. ३ सर्वबीजा. ३ सर्ववशङ्करी ३ सर्वयोनि. ३ सर्वान्मादिनी. ३ सर्वत्रिखण्डा० ३ सर्वमहाकुशा. इति पूजयित्वा एताः प्रकटयोगिन्यः त्रैलोक्यमोहने चक समुद्राः ससिद्धयः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारः पूजितास्तर्पिताः सन्तु नमः । इति तासामेव समष्ट्यर्चनं पुष्पाअलिना कृत्वा अणिमासिद्धिःपुरत. ३ अंआं सौः त्रिपुराचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि । द्र। इति सर्व संक्षोभिणीमुद्रां प्रदर्य सामान्याध्यादकेन गन्धं पुष्पं धूपं दीपं नवेद्य च दत्वा अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति प्रथमावरणम् । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy