SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ ततो देव्याः पश्चान्मूलत्रिकोणस्य पूर्वरेखासमोपे दिव्य. सिद्धमानवाख्यमाघत्रयं मुनिवेदवसुसंख्यं समर्चयेत् यथा३ परप्रकाशानन्दनाथ० । ३ सहजानन्दनाथ ३ परशिवानन्दनाथ ० इति सिद्धौधः । ३ पराशक्त्यम्बानाथ. ३गगनानन्दनाथ ३ कौलेश्वरानन्दनाथ ३ विश्वानन्दनाथ० ३ शुक्लादेव्यम्बा० ३ विमलानन्दनाथ ३ कुलेश्वरानन्दनाथ ३ मदनानन्दनाथ. ३ कामेश्वरानन्दनाथ० ३ भुवनानन्दनाथ इति दिव्यौधः। ३ लीलानन्दनाथ ३ भोगानन्दनाथ० ३ स्वात्मानन्दनाथ ३ क्लिन्नानन्दनाथ ३ प्रियानन्दनाथ ३ समयानन्दनाथ इति मानवौघः। ततः स्वशिरसि श्रीगुरुपादुकामन्त्रेण श्रीगुरु त्रिर्जपेत् । यथा-ॐ ऐं ह्रीं श्रीं हू स् ख को ह सक्षम ल व र य स ह खू फों स ह क्ष म ल व र यी हंसः सोहं हसौः रहौः स्व गुरूश्री... नन्दनाथ श्रीपादुकांपूज्यामि तर्पयामि ॐ ऐं ही श्री... परमगुरूश्री...नन्दनाथ श्रीपादुकांपूजयामि तर्पयामि । ॐ ऐं ही श्री...परमेष्ठिगुरूश्री....नन्दनाथ श्रीपादुकांपूजयामि नर्पयामि । इतिगुरूमण्डलार्चनम् । एतावल्लयाङ्गपूजनम् । अथावरणपूजा। चतुरस्त्रस्य प्रवेशरीत्या प्रथमरेखायां पश्चिमादि द्वारचतुष्टय दक्षिणभागेषु वायव्यादिकोणेषु च पश्चिमनेऋतयोः पूर्वशानयोश्च मध्ये क्रमेण-ॐ ऐ होश्रो अणिमासिद्धि । ४ लधिमासिद्धिः । ४ महिमा सिद्धि । ४ ईशित्वसिद्धि.. For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy