________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कामेश्वराहलादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ॥५०॥ (ल) लकारिणी लब्धरूपा लब्धधीलब्धवांछिता ।
लब्धपाण्मनोदूरा लब्धाहंकारदुर्गमा ॥५१॥ लब्धशक्तिर्लन्धदेहा लब्धैश्वर्यसमुन्नतिः । लब्धवृद्धिलब्धलीला लब्धयौवनशालिनी ॥५२॥ लब्धातिशयसर्वांगसौंदर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥५३॥
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । (ह) ह्रींकारमूर्तिहींकारसौधशृंगकपोतिका ।।५४।।
ह्रींकारदुग्धाब्धिसुधा हीकारकमले दिरा । ह्रींकारमणिदीपार्चिहींकारतरुसारिका ॥५५॥ हींकारपेटकमणिहीकारादर्शबिंबिता । ह्रींकारकोशासिलता हींकारस्थाननर्तकी ॥२६॥ हीकारशुक्तिकामुक्तामणिहीकारबोधिता । हींकारमयसौवर्णस्तंभविद्रुमपुत्रिका ॥५७|| हीकारवेदोपनिषद् होकारावरदक्षिणा । होकारनंदनारामनवकल्पकवल्लरी ॥५८।। ह्रींकारहिमवद्गंगा हींकारार्णवकौस्तुभा । ह्रींकारमंत्रसर्वस्वा ह्रींकारपरसौख्यदा श्रीं ह्रीं ऐं ॥५९।।
अनेन श्रीललितात्रिशतीनामस्तोत्रजपाख्येन कर्मणा भगवती श्रीराजराजेश्वरोमहात्रिपुरसुंदरीदेवता प्रीयताम् ।। ॐ तत् सत् ।
॥ इति श्रीललितात्रिशतीनामस्तोत्रं संपूर्णम् ॥
For Private and Personal Use Only