________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमहात्रिपुरसुन्दरीप्रीत्यर्थ प्रातःसन्ध्यां करिष्य इति संकल्प्य हस्ते जलं गृहीत्वा चतुर्वार जल पिवेत् । ॐ ऐं ह्रीं श्रीं कएईलहीं आत्मतत्व शोधयामि नमः स्वाहा ।
हसकहलही विद्यातत्त्वं शोधयामि नमः स्वाहा।
सकलहों शिवतत्वं शोधयामि नमः स्वाहा । ... कएईलही हसकहलहीं सकलही सर्व तत्त्वं शोधयामि । नम स्वाहा । इत्याचम्य हस्तौ प्रक्षालयेत् । ततो मलेन प्राणायामः शिखाबंधनकच कुर्यात् ।
ततोऽङ्गन्यासः। अस्य श्रीमहात्रिपुरसुन्दरीमन्त्रस्य दक्षिणामूर्तिऋषिः । पंक्तिः छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । प्रथमकूटं बीजम् । तृतीयकूटं शक्तिः । द्वितीयकूटं कीलकम् । श्रीमहात्रिपुरसुन्दरीप्रसादसिध्यर्थ सन्ध्याङ्गन्यासे विनियोगः । मूलेन करषडङ्गन्यासौ कुर्यात् । ॐ ऐं ह्रीं श्रीं कएईलहीं अंगुष्ठाभ्यां नमः, हृदयाय नमः ।
हसकहलहू। तर्जनीभ्यां नमः, शिरसे स्वाहा । सकलहों मध्यमाभ्यां नमः, शिखायै वषट् । कएईलही अनामिकाभ्यां नमः, कवचाय हुम । हसकहलहीं कनिष्ठिकाभ्यां नम:. नेत्रत्रयाय वौषट् ।
सकलहों करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् । ૭ સંખ્યા પણ વૈદિકી અને તાંત્રિકી એમ બે પ્રકારની હોય છે. વિધિ
પૂર્વક યજ્ઞોપવીત સંસ્કાર પામેલા દ્વિજનોને (બ્રાહ્મણોને) વૈદિક સંધ્યાને અધિકાર છે. જયારે તાંત્રિક ઉપાસનામાં તાંત્રિક સંધ્યા માટે સર્વને અધિકાર છે. દેવપૂજાના અથવા ઉપાસનાના કાર્યમાં સંધ્યાવંદન એ મહત્ત્વનું અંગ છે. સંપ્યા વગર કરેલું કમ બરાબર ગણાતું નથી. કારણ સંધ્યા કર્યા વગરનો સાધક શુદ્ધ ગણાતું નથી. તાંત્રિક સંધ્યાને મંત્ર સંધ્યા એમ પણ કહે છે.
For Private and Personal Use Only