________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
३ ऐ अखण्डैकरसानन्दकरे परसुधात्मनि ।
स्वच्छन्दस्फुरगामत्र निवे हे कुलनायिके ||१|| ३ क्लीं अकुलस्यामृताकारे शुद्धज्ञानकरे परे । सौः
३
अमृतत्वं निघेह्यस्मन् वस्तुनि क्लिन्नरूपिणि ॥२॥ त्वद्रूापण्यैकरमस्य त्वं कृत्वा तत्वरूपिणि । भूत्वा परामृनाकारा मयि चित्स्फुरणं कुरु || ३॥ ३ ऐ प्ल् हूखौः जूमः अमृते अमृतद्भवे अमृतेश्वरि अमृतवर्षिण अमृतं स्त्रावय स्त्रावय स्वाहा ||४||
३ ऐ वदवद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु कुरु ह्सौः स्हौः स्वाहा ॥५ ॥ मूलेन सप्तवारं जपेत् ॥ इत्यर्धशोधनम् ।
इत विशेषास्थापनम् ।
अथात्मपात्रस्थापनम् ।
त्रिकोण - वृत्त चतुरस्त्र पकं मण्डलं विलिख्य मूलेन अभ्यर्च्य आधारोर आत्मपात्रं संस्थाप्य
ऐं ह्रीं श्रीं हंस हंसाय नमः इत्यभ्यर्चयेत् ।
गुरुपात्रस्थापनम् ।
विशेषापात्रस्य दक्षभागे त्रिकोणवृत्तचतुरखात्मकं मण्डलं विलिख्य मूलेन अभ्यर्य आधारोपरि गुरुपात्रं संस्थाप्य - ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहं हंसः शिवः हू सूख के हमक्ष लव यू स् हूखू फ्रें सहक्षमलवरयीं ह्रसाः स्हौः : नमः इति अभिमन्त्रयेत् ।
:
विशेषार्थ्यामृतात् किञ्चत् गुरुपात्रे उद्धृत्य गुरुत्रयं यजेत् । सन्निहिताय गुरुवे नवेदयेत् ।
पुन आत्मपात्रे किञ्चिद् विशेषार्थ्यामृतमुद्धृत्य स्वशिरसि श्रीगुरुं त्रिपुरुष गुरुपादुकामन्त्रेण यजेत् ।
For Private and Personal Use Only