________________
Shri Mahavir Jain Aradhana Kendra
2.
".
ॐ ऐं ह्रीं श्री उत्तराम्नायमयोत्तरद्वाराय नमः रत्नप्रदीपवलयाय नमः मणिमयमहासिंहासनाय नमः ब्रह्ममयैकमपादाय नमः विष्णुमयैकमञ्चपादाय नमः
रुद्रमयैकमञ्चपादाय नमः ईश्वरमयैकमञ्चपादाय नमः सदाशिवमयेकमञ्चफलकाय नमः
30
2.0
..
数量
20
www.kobatirth.org
SP
२४
54
Acharya Shri Kailassagarsuri Gyanmandir
हंसतूलिकातल्पाय नमः हंसतूलिकामहोपधानाय नमः कौसुम्भास्तरणाय नमः महावितानकाय नमः महामायायवनिकायै नमः
-इति चतुश्चत्वारिंशन्मन्दिरमन्त्रैः तत्तदाखिलं भावयन् कुसुमाक्षतैरभ्यर्चयेत् ।
३२
For Private and Personal Use Only
३३
३४
३५
३६
३७
३८
३९
४०
४१
४२
४३
४४
ततः स्ववामभागे विधिवद्वर्धनीपात्रं स्थापयेत् । तद्यथाविन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं मण्डलं कृत्वा ॐ ऐं ह्रीं श्रीं श्रीवर्धनी पात्रमण्डलाय नमः । इति सम्पूज्य तदुपरि आधारं निधाय. ॐ ऐं ह्रीं श्रीं वर्धनीपात्राधाराय नमः इति सम्पूज्य पात्रं निधाय । ॐ ऐं ह्रीं श्रीं वर्धनोपात्राय नमः इति सम्पूज्य तस्मिन् शुद्धजलं संपूर्य ॐ ऐं ह्रीं श्रीं वर्धनीपात्रामृताय नमः । इति सम्पूज्य मृलेन सप्तवारमभिमन्त्रयेत् ।
सपर्या सामग्री स्वदक्षभागे, क्षोरकलशादिकं देव्याः पृष्ठदेशे च निधाय दोपानभितः प्रज्ञालयेत् । असंभवे तु दोपौ दीपं वा । ततो दीपान् संपूज्य मृलेन श्रीचक्रे पुष्पाञ्जलिं दत्त्वा त्रिकोणस्याये ॐ ऐं ह्रीं श्रीं कईलही नम ( प्रथम ) ।