________________
Shri Mahavir Jain Aradhana Kendra
२२
तत आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम श्रोमहात्रिपुर सुन्दरीप्रसादप्राप्त्यर्थं यथाशक्ति पूजनाख्यं कर्म करिष्ये । ततः एलालङ्गदिना सुरभिवदनः सन् गन्धाक्षतैर्द्वादश रक्तवर्तियुक्ताय दीपनाथाय नमः । इति दीपं संपूज्य कलशपूजां शंखघंटापूजनं च कुर्यात् । ततः ॐ ऐं ह्रीं श्रीं समस्तगुप्तप्रकटयोगिनीचक्र श्रीपादुकाभ्यो नमः । इति भूनि बद्धाञ्जलिः सन् स्ववामदक्षपार्श्वयोः क्रमेण प्रणमेत् । श्रीगुरुपादुकामुच्चार्य पञ्चमुद्राभिः गुरुं प्रणम्य श्रीमहागणपतिमन्त्रेण महागणपति प्रणमेत् ।
o
ततः ॐ ऐं ह्रीं श्रीं ऐं ह्रीं हू: अस्त्राय फट् इति अस्त्रमन्त्रेण अंगुष्ठादिकनिष्ठान्तं अंगुलीः करतल्योः कूर्परयोः देहे च व्यापकं कुर्यात् । ततः श्रीचक्रराजे (श्रीयन्त्रे) मन्दिरपूजां समारभेत् ।
११
११
www.kobatirth.org
अथ मंदिरपूजा ।
ॐ ऐं ह्रीं श्रीं अमृतामभोनिधये नमः १
खोपाय नमः नानावृक्षमहोद्यानाय नमः कल्पवाटिकायै नमः
3.0
1.
"
Acharya Shri Kailassagarsuri Gyanmandir
सुभुग्ण, सुवृत्त, यतुरस्त्र, भुगर खाने योनि से पांय मुद्राखथी. આ બધી મુદ્રાએનાં લક્ષણ માટે જુએ પરિશિષ્ટમાં મુદ્રા પ્રકરણ, ॐ ऐं ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं में वशमानय स्वाहा ।
૧૦
શ્રીયંત્ર એ જ ભગવતી શ્રીમહાત્રિપુરસુ ંદરીનું દિવ્ય મંદિર છે એટલે શ્રીયંત્ર ઉપર જ મંદિર પૂજા કરવામાં આવે છે. આને પીઠ પૂજા પણ કહેવામાં આવે છે.
For Private and Personal Use Only