Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६ ३ चतुरस्रमुद्रा- प्रागगुलायेयमेव चतुरखेति शब्दिता ॥४॥ ४ मत्स्य मुद्रा- अङ्गुष्ठद्वितयं पाश्वे'ऋजुरूपमधोमुखम् ।
मत्स्यमुद्रेयमाख्याता मण्डलादिप्रकल्पने ॥५।। ५ कूर्ममुद्रा-मत्यमुद्रा पुरा प्रोक्ता कनिष्ठातर्जनीद्वयम् ।
अधोमुखीकृतं देवी कूर्ममुद्रा भवेदियम् ।।६।। ६ योनिमुद्रा-योनिमुद्रापि संप्रोक्ता चैवं मुद्रा तु पञ्चधा ।
परिवर्त्य करौ सम्यक्तर्जनीमने समे ॥७॥ मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् । अन्योन्यानामिके देवि कनिष्ठे बु यथा स्थिते ॥८॥ अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत् ।
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका ॥९।। ७ अंकुशमुद्रा-ऊर्ध्वमुष्टौ दक्षहस्ते तर्जनी वक्ररूपिणी ।
मुद्रेयमङ्कुशाख्या स्यात्तीर्थाहवानादिकर्मणि ।।१०।। ८ कुम्भमुदा-हस्तयं मुष्टिरूप ऋजुरूपा तु नर्जनी ।
दक्षागुष्टेऽपराङगुष्ठं क्षिप्त्वा हस्तद्दयेन तु ॥११॥ सावकाशात्मिकांमुष्टि कुर्यात् सा ।
कुम्भमुद्रिकाति । इयमेव चटमुद्रा ॥१२॥ ९ धेनुमुद्रा- तर्जन्यादिचतुष्कं वै प्रोतं हस्तद्वयस्थितम् ।
दक्षतर्जन्यनामायाँ वाममध्यकनिष्ठके ॥१३॥ वामतर्जन्यनामायां दक्षमध्यकनिष्ठिके ।
अधोमुखी धेनुमुद्रा त्वमृतीकरणे मता ॥१४॥ १० असमुद्रा-अस्त्रपूर्ववदेवेहं रक्षणे संप्रकीर्तितम् ॥१५॥ ११ गालिनीमुद्रा-कनिष्ठागुष्ठको सक्तौ करयोरितरेतरम् ।
तर्जनी मध्यमानामा संहता भुग्न वर्जिता ॥१६॥
मुद्रेषा गालिनी प्रोक्ता शंखतोय विशोधने ॥१७॥ १२ त्रिखंडामुद्रा-परिवर्त्य करौ स्पृष्टावङ्गुष्ठी कारयेत् समौ ।
अनामाऽर्गत कृत्वा तर्जन्यौ कुटिलाकृति ॥१८॥
For Private and Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141