Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४ अष्टाङ्गसिद्धिपञ्चाङ्गानुसारेण संकल्पः । यथा
स्वस्ति श्रीसंवत् २०४३ शालिवाहन शके १९०८ फाल्गुन कृष्णे अमावास्यां रविवासरे कल्याद्यहर्गण १८५८४१८ अस्मिन् देवीमातृका माने ख युगे, थ परिवृत्तौ, ल वर्षे। ठ मासे । ८ सुभगानंदनाथ वासरे । च घोटकोदये । ळ सलिलदिने। आ भगमालिनीनित्याया। श्री देवी प्रीत्यर्थ जपे (पारायणे) विनियोगः ।
प्रस्तुत पुस्तके १९ पृष्ठे अंग पारायणमस्ति । तत्र च 'अष्टागविद्या' इति पदमस्ति । 'अष्टांगविद्या' इत्यनेन युगाद्याष्ट. पदार्थानाम द्योतका अष्टौवर्णाः । अष्टांगसिद्धि प्रकाराद्वगन्तव्या । तत्र च वारघटिके दिनेनित्ये वर्षमासौ युगपरिवृत्तिः इति युग्मादीनां द्योतक वर्णाः ग्राह्याः । यथा-क्रमेण प्रतिद्वितीयंवर्ण सविन्दुकं कर्णेनाष्टाक्षरात्मकाः विद्या भवति इति । अस्मिन उदाहरणे
युग खं, परिवृत्ति १७ थ, वर्षाणि २२फ, धमास च, २६ तत्त्व(दिन)य, ३ घटिका च उदय, ८ वार श, सुभगानंदनाथा, २ नित्यानित्यकिलन्ना इ, अत; श चं, चइ, प उ, खतं, इत्यष्टांगविद्या .
एवं दिननित्योविद्या (घटिकापारायणे)मपि शेवा यज्ञं दिननित्याविद्या । एतद्यर्थ परमानंदतत्रे
तत्त्वात्मकत्वमपि वै नित्यात्रिंशत् समीरिताः क्रमव्युत्क्रमयोगेन स्वराणां च महेश्वरि ।। नववर्गात्मका नाथा वारात्मानः प्रकीर्तिता । सूर्योदयाख्याघटिकाः कीर्तिताः पञ्चसंख्यकाः ॥ मिथुनोनां चतुष्केण विद्या चाष्टाङ्गसंज्ञिता । वारघटयो दिनानित्यावर्षमासा युगादतिः ।। मिथुने मिथुने देवि बिन्दुयोगः प्रकीतितः ।
For Private and Personal Use Only

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141