Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ ३ प्रसिद्धारी नमः ।। ३ जडात्मिकायो नमः । ३ परमेश्वौं ३ गायत्र्यौ४२० ३ मूलप्रकृत्यै ३ व्याहत्यौ ३ अव्यक्तायो ३ सन्ध्याग ३ व्यक्ताव्यक्त ३ द्विजवृन्दनिषेवितायो.. म्वरूपिण्यो ३ तत्त्वासना ३ व्यापिन्यो ४०० । ३ तस्यै ३ विविधाकाराग ३ तुभ्यं ३ विद्याविद्यास्वरूपिण्यग.. । ३ अय्य ३ महाकामेशनयनकुमुदा- ३ पञ्चकोशान्तरस्थितायै इलादकौमुद्यै . ३ निःसोममहिम्ने ३ भक्तहार्दतमोभेदभानु ३ नित्ययौवनाय४३० . । मुद्धानुसतत्यै ३ मदशालिन्यै . । ३ शिवदूत्यै ३ मदापूर्णितरक्ताक्ष्यै . ३ शिवाराध्याग ३ मदपाटलगण्डभुवे . ३ शिवमत् ३ चन्दनद्रवदिग्धाङ्गायै , ३ शिवंक* ३ चाम्पेयकुसुमप्रियायै.. ३ शिवप्रियाग ३ कुशलायै ३ शिवपराग४१० ३ कोमलाकारायै ३ शिष्टेष्टामै ३ कुरुकुल्लायै ३ शिष्टपूजितायौ ३ कुलेश्वरौं ३ अप्रमेयाग ३ कुलकुण्डालयायै ४४०. । ३ स्वप्रकाशायै ३ कौलमार्गतत्परसेवितायै ..। ३ मनोवाचामगोचरायौ, ३ कुमारगणनाथाम्बायै.. ३ चिच्छकत्यै ३ तुष्टयै ३ चेतनारूपायै ३ पुष्टयमै ३ जडशक्यौ ।। ३ मत्यै For Private and Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141