Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra ३ डामर्यादिभिरावृतायै नमः । 1.J 20 " 1.0 " 2. 1." 3.4 3.4 1." 9:0 1.0 ".. " " A 10 20 3." रक्तवर्णा मांसनिष्ठा यै ५० गुडान्नप्रीतमानसायै । समस्तभक्त सुखदायै.. लाकिन्यम्वास्वरूपिण्यै, स्वाधिष्ठानाम्बुजगतायै । 1 1 चतुर्वक मनोहरायै शूलाद्यायुधसंपन्नायै. पीतवर्णायै अतिगर्वितायै मेदोनिष्ठायै मधुप्रीतायै ५१० वशिन्यादिसमन्वितायै । दध्यन्नासक्तहृदयायै काकिनीरूपधारिण्यै मूलाधाराम्बुजास्ढायै.. पञ्चवक्रयै अस्थिसंस्थिताये अङ्कुशादिप्रहरणायै । वरदादिनिषेवितायै मुगौदनासक्तवित्तायै । साकिन्यम्बास्वरूपिण्यै ५२० ॥ 20 20 3.8 शुक्लवर्णायै षडाननायै मज्जासंस्थायै " 32 W .„ 20 " 2.0 www.kobatirth.org " · आज्ञाचक्राब्जनिलयायै,, .. # " १०६ ३ हंसवतीमुख्यशक्तिसमन्वितायै नमः । हरिद्रान्नैकर सिकायै 1 हाकिनीरूपधारिण्यै T F " 31 .„ " " 34 "" ** ". 30 "" " ** "" 10 " 20 W स्वाहायै स्वयै अमत्यै मेघायै श्रुत्यै स्मृत्ये ५४० " 20 Acharya Shri Kailassagarsuri Gyanmandir 22 #.# सहस्त्रदलपद्मस्थ ये.. सर्ववपशोभिताये । सर्वायुधधरायै ५३० शुक्लसंस्थितायै सर्वतोमुख्यै सर्वो दनप्रीतचित्तायै याकिन्यम्बास्वरूपिण्यै "P " विद्यायै W For Private and Personal Use Only " 14 34 .." 2.0 P 33 ** अनुत्तमायै पुण्य की त्यै पुण्यलभ्यायै पुण्यश्रवणकीर्तनाये.. पुलोमजार्चितायै बन्धमोचिन्यै बन्धुरालकायै विमर्शरूपिण्यै 24 " " ".. " विदादिजगत्प्रसवे ५५० । ।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141