Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३ डामर्यादिभिरावृतायै नमः ।
1.J
20
"
1.0
"
2.
1."
3.4
3.4
1."
9:0
1.0
"..
"
"
A
10
20
3."
रक्तवर्णा मांसनिष्ठा यै ५०
गुडान्नप्रीतमानसायै । समस्तभक्त सुखदायै.. लाकिन्यम्वास्वरूपिण्यै, स्वाधिष्ठानाम्बुजगतायै ।
1
1
चतुर्वक मनोहरायै शूलाद्यायुधसंपन्नायै. पीतवर्णायै अतिगर्वितायै मेदोनिष्ठायै मधुप्रीतायै ५१० वशिन्यादिसमन्वितायै । दध्यन्नासक्तहृदयायै काकिनीरूपधारिण्यै मूलाधाराम्बुजास्ढायै.. पञ्चवक्रयै
अस्थिसंस्थिताये अङ्कुशादिप्रहरणायै । वरदादिनिषेवितायै मुगौदनासक्तवित्तायै । साकिन्यम्बास्वरूपिण्यै ५२० ॥
20
20
3.8
शुक्लवर्णायै षडाननायै
मज्जासंस्थायै
"
32
W
.„
20
"
2.0
www.kobatirth.org
"
· आज्ञाचक्राब्जनिलयायै,,
..
#
"
१०६
३ हंसवतीमुख्यशक्तिसमन्वितायै नमः ।
हरिद्रान्नैकर सिकायै 1 हाकिनीरूपधारिण्यै T
F
"
31
.„
"
"
34
""
**
".
30
""
"
**
""
10
"
20
W
स्वाहायै
स्वयै
अमत्यै
मेघायै
श्रुत्यै स्मृत्ये ५४०
"
20
Acharya Shri Kailassagarsuri Gyanmandir
22
#.#
सहस्त्रदलपद्मस्थ ये.. सर्ववपशोभिताये ।
सर्वायुधधरायै ५३० शुक्लसंस्थितायै सर्वतोमुख्यै सर्वो दनप्रीतचित्तायै याकिन्यम्बास्वरूपिण्यै
"P
" विद्यायै
W
For Private and Personal Use Only
"
14
34
.."
2.0
P
33
**
अनुत्तमायै पुण्य की त्यै पुण्यलभ्यायै पुण्यश्रवणकीर्तनाये.. पुलोमजार्चितायै बन्धमोचिन्यै
बन्धुरालकायै विमर्शरूपिण्यै
24
"
"
"..
"
विदादिजगत्प्रसवे ५५०
।
।

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141