Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सच्छागैर्वरकेतकीदलरुचा ताम्बूलवल्लीदले:
पूर्गभूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः । मुक्काचूर्णावराजितै हुविधैर्ववत्राम्बुजामोदनैः
पूर्णारत्नकलार्चिका तब मुदे न्यस्ता पुरस्तादुमे ॥१२॥ कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिका
पत्रेि मौक्तिक चित्रपङ्क्तिविलसत्कर्परदीपालिभिः । ततत्तालमृदङ्गगीतहितं नृत्यत्पदाम्मोरुहं __ मन्त्राराधनपूर्वकं सुविहित नीराजनं गृह्यताम् ।।१३।। लक्ष्मीमौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा--
दिन्द्राणी च तिश्च चामरवरे धचे स्वयं भारती । वीणामेणविलोचनाः सुमनसां नुत्यन्ति तद्रागव
द्भावैराङ्गिकसात्विकैः स्फुटरसं मातम्तदालोक्यताम् ।।१४ हीकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि
क्यैिलक्ष्यतनोस्तव स्तुतिविधौं को वा क्षमेताम्बिके । संलापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ।।१५ श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
___ सन्ध्यासु प्रतिवासरं सुनियतस्तत्यामलं स्यान्मनः । चितांभोरुहमण्डपे गिरिसुता नृतं विधत्ते रसा
द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ।।१६।। इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिमौरभ्यसारः । शिवपदमकरन्दस्यन्दिनीय निबद्धा
मदयतु कविमृङ्गान्मातृकापुष्पमाला ।।१७।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदाद्यशंकर भगवत्पादाचार्यवर्गीप्रणीता श्रीमंत्रमातृकापुष्पमाला सम्पूर्णा ॥ ॐ
For Private and Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141