________________
Shri Mahavir Jain Aradhana Kendra
३ ह्रींकारमय सौवर्णस्तंभ विदुमपुत्रिकाये ३ हो कारवेदोपनिषदे
"
३ ही काराध्वरदक्षिणाये ..
३ ही कारनंदनारामनव कल्पकवल्लये
20
www.kobatirth.org
"
९४
Acharya Shri Kailassagarsuri Gyanmandir
३ ही कार हम गायै
३ ह्रीं कारणकौस्तुभायै
३ दी कारमंत्रसर्वस्वायै
N
३ ही कार पर सौख्यदायै ३००
1.
1.0
For Private and Personal Use Only
20
।
अनेन श्रीललितात्रिशतीनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा श्रीराजराजेश्वरि महात्रिपुरसुंदरी देवता
भगवती
प्रीयताम् ॥
|| इति श्रीललितात्रिशतीनामानि ||
|| नमsaललितासहस्रनामावलिः ॥
संकल्पः । अर्धेत्यादि० मम श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्ट सिद्धय ललितासहस्रनामभिः अमुकद्रव्यसमर्पणाख्यं कर्म करिष्ये ।
विनियोगः ॥
अस्य श्रीललितासहस्रनामस्तोत्रमालामंत्रस्य वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितामहात्रिपुरसुन्दरीदेवता | ऐ क ४ बीजम् । सौः स ३ शक्तिः । क्लीं हप कीलकम् । श्री महात्रिपुरसुन्दरी देवता प्रसाद सिद्धयर्थं सहस्रनामभिः अमुकद्रव्यसमर्पणे विनियोगः । तत्रादौ शिरसे, मुखे हृदये, गुह्ये, पादयोः, नाभौ सर्वाङ्गेति चतुर्थ्यन्तेन ऋष्यादिन्यासान्विधाय । करषडंगं कृत्वा सिन्दूरारुणेति देवीं ध्यायेत् ।