Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra ३ ह्रींकारमय सौवर्णस्तंभ विदुमपुत्रिकाये ३ हो कारवेदोपनिषदे " ३ ही काराध्वरदक्षिणाये .. ३ ही कारनंदनारामनव कल्पकवल्लये 20 www.kobatirth.org " ९४ Acharya Shri Kailassagarsuri Gyanmandir ३ ही कार हम गायै ३ ह्रीं कारणकौस्तुभायै ३ दी कारमंत्रसर्वस्वायै N ३ ही कार पर सौख्यदायै ३०० 1. 1.0 For Private and Personal Use Only 20 । अनेन श्रीललितात्रिशतीनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा श्रीराजराजेश्वरि महात्रिपुरसुंदरी देवता भगवती प्रीयताम् ॥ || इति श्रीललितात्रिशतीनामानि || || नमsaललितासहस्रनामावलिः ॥ संकल्पः । अर्धेत्यादि० मम श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्ट सिद्धय ललितासहस्रनामभिः अमुकद्रव्यसमर्पणाख्यं कर्म करिष्ये । विनियोगः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमालामंत्रस्य वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितामहात्रिपुरसुन्दरीदेवता | ऐ क ४ बीजम् । सौः स ३ शक्तिः । क्लीं हप कीलकम् । श्री महात्रिपुरसुन्दरी देवता प्रसाद सिद्धयर्थं सहस्रनामभिः अमुकद्रव्यसमर्पणे विनियोगः । तत्रादौ शिरसे, मुखे हृदये, गुह्ये, पादयोः, नाभौ सर्वाङ्गेति चतुर्थ्यन्तेन ऋष्यादिन्यासान्विधाय । करषडंगं कृत्वा सिन्दूरारुणेति देवीं ध्यायेत् ।

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141