Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठावरणार्चनम् । ३ में सर्वज्ञा० ३ शं सर्वाधारस्वरूपा० ३ ये सर्वशक्ति० ३ ष सर्वपापहरा ३ र सवैश्वर्यप्रदा० ३ सं सर्वानन्दमयी० ३ लं सर्वज्ञानमयी० ३ ह सबरक्षास्वरूपिणी ३ व सर्वव्याधिविनाशिनी० । ३ क्ष मर्वप्सितफलप्रदा० एता निगर्भयोगिन्यः सर्वरक्षाकरे चक्रं समुद्राः इत्यादि प्राग्वत्, सर्वज्ञायाः पुरतः । ऐं ह्रीं श्रीं ह्रीं क्लीं ले त्रिपुरमालिनीचक्रेश्वरीश्रीपादुका पूजयामि तपयामि नमः । को सर्वमहांकुशमुद्रां प्रदर्य अन्ध पुष्प धूप दीप नैवेद्य च दत्वा। ___अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं षष्ठञ्चावरणार्चनम् । इति देव्यै पूजां समर्थे । योन्या प्रणमेत् । इति पष्ठावरणम् । __अथ सप्तमावरणाचनम् । अथाष्टारे देव्यप्रकोणाधः प्रादाक्षण्येन३ अं आ१४ब्लू वशिनीवाग्देवता०३ तं ४ स्त्री अरुणा ३ कं ४ क्लही कामेश्वरी ,, . ३ ५४ हल्ब्यूजयिनी , ३ च ४ न्ब्ली मोदिनी , ०३ यं ३ झन्यू सर्वेश्वरी .. ३.४ इल विमला ०३ शं ६ क्ष्म्री कौलिनी , . ___एताः रहस्ययोगिन्यः सर्वरोगहरे चक्रे समुद्रा इत्यादिपूर्ववत् । वशिन्याः पुरतः ऐं ह्रीं श्रीं ह्रीं श्री मौः त्रिपुरासिद्धाचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । दूरस्फ्रें इति मखेचरी मुद्रां प्रदश्य । गन्ध पुष्प धूप दीप नवेद्य दत्वा-- अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं सप्तमावरणार्चनम् ॥ इति देव्यै पूजां समय योन्या प्रणमेत् । इति सप्तमावरणम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141