Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५७ क्षणमवलम्ब्य श्रीदेवी भुक्तवती विभाव्य पूर्ववत् उपचार - मन्त्रैः पानीयोत्तरापोशनं करप्रक्षालनगण्डूषपाद्यादि कल्पयित्वा भोजनपात्र नैर्ऋत्यां निरस्य अस्त्रेण स्थल संशोध्य पुनः प्राग्वदाचमनीय कर्पूरवीटिकादिकं दत्वा निराजयेत् । निराजनम् । Acharya Shri Kailassagarsuri Gyanmandir सुवर्णादिभाजनलिखित कुंकुपपङ्क रेखात्म काष्टदलकणिकास्थापितमणि मयचषक पूरितं प्रथमं प्रज्वाल्य पुष्पाक्षतैरभ्यर्च्य उपचारमन्त्रपूर्वकं । अन्तस्तेजो बहिस्तेजो एकीकृत्यामितप्रभम् । त्रिधा देव्युपरिभ्राम्य कुलदीप निवेदये ॥ इति चतुर्दशधा नवधा त्रिधा वा परिभ्राम्य दक्षभागे स्थापयेत् । अप पुष्पाञ्चलिः अथान्जली पुष्पाण्यादाय मन्त्रपूर्वकं - शिवे शिवसुशीतलामृततरङ्गगन्धोल्लसन् नवावरणदेवते नवनवामृतस्यंदिनी । गुरुक्रम पुरस्कृते गुणशरीर नित्योज्ज्वले परिवारिते कलित एष पुष्पाज्जलिः || इति पुष्पाञ्जलिं समर्पयेत् । अथ कामकलात्मिकां श्रीदेवीं ध्यात्वा प्रणमेत् । बलिदानम् । होमस्तु कृताकृतः होमाकरणे तु बलिदानमात्रम् । यथा देव्याः दक्षभागे सामान्यार्थ्यादकेन त्रिकोणवृत्तचतुरस्रात्मकं मण्डल परिकल्प्य ऐं ह्रीं श्रीं व्यापकमण्डलाय नमः इति गन्धादिभिरभ्य अर्धभतभरितोदक' सक्षीरादिपात्रत्रयं तत्र विन्यस्य । ऐं ह्रीं श्रीं ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेम्यो हुं फट् स्वाहा । इति मन्त्रं त्रिः पठित्वा दक्षकरापितवामकरतत्र मुद्रोत्सृष्टसलिलं बल्युपरि दला वामपाणिघातक शस्फोटौ कुर्वाणः बाणमुद्रया बलि भूतैर्ब्राहयित्वा प्रणमेत् । इति बलिदानम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141