Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत ॐ शान्तिरस्तु शिवं चास्तु प्रणश्यत्यशुभं च यत् । यत एवागतं पापं तत्रैव परिगच्छतु ।। इत्युच्चार्य तस्याः कर्णे ही जपेत् इति । __अथ तां देवीरूपां विभाव्यऐं ह्रीं श्रीं ऐं क्लीं सौः शक्यौ अमुक कल्पयामि नमः । इति मन्त्रेण हरिद्राकुंकुमचन्दनपटटवासःपुष्पधूपदीपनैवेद्यताम्बूलादि दधात्। सति सम्भावेवस्त्राभरगानि च तस्या हस्ते पुष्पाञ्जलिं दद्यात् । साप्युत्थाय मूलेन देख्यो समर्य क्षोरपात्रं गृहीत्वा उपविश्य उपदिष्टकमेग तर्पगं विधाय पुनःवामकरे कृत्वो स्थाय होष्यामीत्यनुज्ञां प्रार्थ्य जुहुधोति दत्तानुज्ञा मूलान्ते सर्वतत्त्व शोधयामि नमः स्वाहेति स्वीकुर्यात् । अदीक्षिता तु बालयौव । अथ पुनः कर्ता पूर्ववत् पात्रमादाय तस्मै दद्यात् । सापि तस्मै प्रतिदद्यात् । ऐं ह्रीं श्रों इदं पवित्रममृतं इति मन्त्रेण साधकस्तदुरारोकृत्य शक्ति भोजयित्वा समर्पितताम्बूले विसृजेत् । इति सुवासिनीपूजनम् ॥ तत्वशोधनम् । अथ मन्निहिते गुरौ तं पादुकामन्त्रेणाभिपूज्य पात्राणि समर्प्य समाहूतैः शिष्यो. वृन्दात्मनावस्थितैः सामयिकैः साकं पाणी प्रक्षाल्य श्रोदेव्यौ मूले नोपचारमन्त्रेग च त्रिःपुष्पाञ्जलि समय एं ह्रीं श्रीं समस्तप्रकरगुप्त गुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्ययोगिनीधीपादुकाभ्यो नमः । ૧૭ વિશેષા પાત્રમાંથી થોડું જલ બીજા પાત્રમાંથી લઈ તે પાત્ર आय. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141