Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ प फ ब भ मं अनङ्गरेखा० । ३ शंषसं हं अनगांकुशा० ३ बरं लव अनङ्गवेगिनी. । ३ ॐ क्ष अनङ्गमालिनी
एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिता -स्तर्पिताः सन्तु नमः ।। ___इति तासामेव समष्ट्यचैन पुप्पाञ्जलिना कृत्वा अनङ्गकुसुमाग्रे ऐं ह्रीं श्रीं ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरो श्रीपादुकां पूजयामि तर्पयामि नमः । कल्ली सर्वाकागो मुद्रां प्रदर्य गन्धं पुष्पंधूपं दीपं नैवेद्यं दत्वा
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रगमेत् । इति तृतीयावरणम ।
अथ चतुर्यावरणाचनम्। चतुर्दशारे देव्यप्रकोणमारभ्य वामावर्तेन३ कं सर्वपक्षोमिणी
३ जं सर्ववशंकरी. ३ खं सर्वविद्वाविणी. ३ झ सर्वरब्जिनी ३ ग सर्वाकर्षिणी
३ सर्वोन्मादिनी० ३ सर्वाह्लादिनी० ३ दं सर्वार्थसाधिनी ३ ङ सर्वसंमोहिनी.
३ ठं सर्वसंपत्तिपूरणी ३ च सर्वस्तम्भिनी०
३ डं सर्वमन्त्रमयी० ३ छ सर्वजंभिणी० ३ ढं सर्वद्वन्द्वक्षयंकरी.
एता. संप्रदाययोगिन्यः सर्वसौभाग्यदायके चके समुद्राः सवाहनाः सशक्तयः इत्यादि प्राग्वत समष्द्यर्चनं पुष्पाञ्जलिना कृत्वा सर्वसंक्षोभिण्याः पुरतः ।
For Private and Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141