Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra ४१ ऐं ह्रीं श्रीं मूल पुण्यं जुहोमि स्वाहा । पाप 4. " " .." कृत्यं अकृत्यं संकल्पं, 20 30 " A L www.kobatirth.org 1.0 20 " M Acharya Shri Kailassagarsuri Gyanmandir विकल्पं धर्मं M For Private and Personal Use Only 20 " M ३." अधर्म "" अधर्मं, वौषट् ऐं ह्रीं श्रीं इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः जाप्रस्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मगा हस्ताभ्यां पद्भ्या मुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्माणं भवतु स्वाहा । इति पूर्णाहुति विभाव्य । ऐं श्रीं आद्र ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा | इति मंत्रेण आत्मनः कुण्डलिनीरूपे चिदग्नौ होमबुद्धया जुहुयात् । आविसर्जनं शंखं विशेषांर्ध्यपात्रं च न चालयेत् । इति पात्रासादनम् ॥ आवाहनम् || मूलाधारादाविह्मबलं विलसन्ती बिसतन्तुतनीयसीं विद्युत्युअपिअरां विवस्वदयुतभास्वत्प्रकाश परश्शतसुधामयूखशीतलां तेजोदण्डरूपां परचिति भावयेदिति । अथ हृदि श्रीचक्रं विभाव्य तत्र तामेव स्वीकृतप्रागुक्तरूपां श्रीदेवीं ध्यायेत् यथा - बालार्कमण्डलाभासां चतुर्बाहु त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ मानसे रुपचर्य तां पुनस्तेजोरूपेण परिणतां परमशिवज्योति - रभिन्नप्रकाशात्मिकां वियदादि विश्वकारणां सर्वावयवावभासिकां स्वात्माभिमा परचितिं सुषुम्णापथेन उद्गमय्य विनिभिन्न

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141