Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
विधिबिलविलसदमलदशशतदलकमलाद् वहन्नासापुटेन निगवं त्रिखण्डामुद्रामण्डितशिखण्डे कुसुमगर्भिते अञ्जलौ समानीय ।
ॐ ऐं ह्रीं श्रीं हों श्रीं सौः श्रीललिताया अमृतचैतन्यमूर्ति कल्पयामि नमः । इति मन्त्रमुच्चारयन् निजलीलाङ्गीकृत ललित. वपुषं विचिन्त्य ।
ॐ ऐं ह्रीं श्री ह मैं हू सु क् लू ही हस्त्रोः महापद्मवनान्तस्थे कारणानन्दविग्रहे । सर्वभूतहितेर्मातः एह्ये ह परमेश्वरि ॥१॥ एह्येहि देवि देवेशि त्रिपुरे सुरपूजिते । परामृतप्रिये शीघ्र सान्निध्यं कुरु सिद्धिदे ।।२।। देवेशि भक्तिसुलभे सर्वावरणसंयुते ।।
यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ॥३॥ इति तां बैन्दवचक्र समावाह्य आवाहनादि मुद्रा प्रदर्शयेत् । यथाॐ ऐं ही श्री आवाहिता भव । । ४ संन्निरुद्धा भव ।
४ संस्थापिता भव । ४ संमुखीकृता भव । ४ संन्निधापिता भव। । ४ विगुण्ठिता भव ।
वन्दन-धेनु-योनिमुद्राः प्रदर्शयेत् । एतदखिल भावयेत् । अत्र -मेरूमंत्रात्मके चक्रे श्रीविषस्तत्र देवता ।
कामेश्वरः प्रकाशात्मा श्रीविमर्शस्तदङ्गका ॥१॥ इत्येतद्वासनारूपमभेदं च परस्परम् । ज्ञात्वा श्रीगुरुवक्त्राब्जात् कृतापूजा महाफला ॥२॥
चतुःषष्ट्युपचारपूजा । अथ परदेवतायाः चतुःषष्ट युपचारान् आचरेत् । तेष्व. शक्तानां भावनया सामान्यार्योदकं किञ्चिदम्बाचरणाम्बुजे अर्पण. बुद्धथा पात्रान्तरे विनिःक्षिपेत् । पुष्पाक्षता वा समर्पयेत् । यथाः
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141