Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६
प्रकारेण सर्वासामावरणदेवतानां तर्पणं ज्ञेयम् । श्रीदेव्यङ्ग अग्नीशासुरखायुकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना षडङ्गान्यभ्यर्चयेत् । कईलही हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि । हसहलीं शिरसे स्वाहा शिरःशक्ति सकलही शिखायै वषट् शिखाशक्ति -कईलही कवचाय हुं कवचशक्ति - इसकहलहों नेत्रत्रयाय वौषट् नेत्रशक्ति सकलीं अस्त्राय फट् अत्रशक्ति
19
20
39
"
".
Acharya Shri Kailassagarsuri Gyanmandir
"
37
2"
For Private and Personal Use Only
1.
"
20
10
.."
20
20
अथ मुध्यत्रिकोणस्य दक्षिणरेखायां वारुण्यादाग्नेयान्तक्रमेण अं आं इं ईं उं इति पूर्व रेखायां ।
ॠॠ ऌ ॡ इत्युत्तर रेखायां ।
ईशान्यादि वारुण्यान्तं एं ऐं ओं औ अं ।
इति पच पच स्वरान् विभाव्य तेषु वामावर्तेनैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । विन्दौ च षोडशं स्वर ( अ ) विचिन्त्य - महानित्यां पूजयेत् तर्पयेच्च । अथ शुक्लपक्षे कामेश्वर्यादिचित्रान्ताः कृष्णपक्षे तु चित्रादिकामेश्वर्यान्ता नित्याः पूजयेत् । तिथिवृद्धौ एकां नित्यां दिनद्वये पूजयेत् । तिथिक्षये एकस्मिन् दिने नित्याद्वय पूजयेत् । तथैव तिथिनित्यां पूजयेत् तर्पयेच्च । पुनर्महानित्यां यजेत् यथा
ऐं ह्रीं श्रीं अ ऐं सकलही नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरीनित्या श्रीपादुकां पूजयामि तर्पयामि ।
ऐं ह्रीं श्रीं आं एं भागभुगे भगिनि भगोदरि भगमाले भगाव भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141