________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
ततो देव्याः पश्चान्मूलत्रिकोणस्य पूर्वरेखासमोपे दिव्य. सिद्धमानवाख्यमाघत्रयं मुनिवेदवसुसंख्यं समर्चयेत् यथा३ परप्रकाशानन्दनाथ० । ३ सहजानन्दनाथ ३ परशिवानन्दनाथ ०
इति सिद्धौधः । ३ पराशक्त्यम्बानाथ.
३गगनानन्दनाथ ३ कौलेश्वरानन्दनाथ
३ विश्वानन्दनाथ० ३ शुक्लादेव्यम्बा०
३ विमलानन्दनाथ ३ कुलेश्वरानन्दनाथ
३ मदनानन्दनाथ. ३ कामेश्वरानन्दनाथ०
३ भुवनानन्दनाथ इति दिव्यौधः।
३ लीलानन्दनाथ ३ भोगानन्दनाथ०
३ स्वात्मानन्दनाथ ३ क्लिन्नानन्दनाथ
३ प्रियानन्दनाथ ३ समयानन्दनाथ
इति मानवौघः। ततः स्वशिरसि श्रीगुरुपादुकामन्त्रेण श्रीगुरु त्रिर्जपेत् । यथा-ॐ ऐं ह्रीं श्रीं हू स् ख को ह सक्षम ल व र य स ह खू फों स ह क्ष म ल व र यी हंसः सोहं हसौः रहौः स्व गुरूश्री... नन्दनाथ श्रीपादुकांपूज्यामि तर्पयामि
ॐ ऐं ही श्री... परमगुरूश्री...नन्दनाथ श्रीपादुकांपूजयामि तर्पयामि । ॐ ऐं ही श्री...परमेष्ठिगुरूश्री....नन्दनाथ श्रीपादुकांपूजयामि नर्पयामि । इतिगुरूमण्डलार्चनम् । एतावल्लयाङ्गपूजनम् ।
अथावरणपूजा। चतुरस्त्रस्य प्रवेशरीत्या प्रथमरेखायां पश्चिमादि द्वारचतुष्टय दक्षिणभागेषु वायव्यादिकोणेषु च पश्चिमनेऋतयोः पूर्वशानयोश्च मध्ये क्रमेण-ॐ ऐ होश्रो अणिमासिद्धि । ४ लधिमासिद्धिः । ४ महिमा सिद्धि । ४ ईशित्वसिद्धि..
For Private and Personal Use Only