Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० ३ ऐ अखण्डैकरसानन्दकरे परसुधात्मनि । स्वच्छन्दस्फुरगामत्र निवे हे कुलनायिके ||१|| ३ क्लीं अकुलस्यामृताकारे शुद्धज्ञानकरे परे । सौः ३ अमृतत्वं निघेह्यस्मन् वस्तुनि क्लिन्नरूपिणि ॥२॥ त्वद्रूापण्यैकरमस्य त्वं कृत्वा तत्वरूपिणि । भूत्वा परामृनाकारा मयि चित्स्फुरणं कुरु || ३॥ ३ ऐ प्ल् हूखौः जूमः अमृते अमृतद्भवे अमृतेश्वरि अमृतवर्षिण अमृतं स्त्रावय स्त्रावय स्वाहा ||४|| ३ ऐ वदवद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु कुरु ह्सौः स्हौः स्वाहा ॥५ ॥ मूलेन सप्तवारं जपेत् ॥ इत्यर्धशोधनम् । इत विशेषास्थापनम् । अथात्मपात्रस्थापनम् । त्रिकोण - वृत्त चतुरस्त्र पकं मण्डलं विलिख्य मूलेन अभ्यर्च्य आधारोर आत्मपात्रं संस्थाप्य ऐं ह्रीं श्रीं हंस हंसाय नमः इत्यभ्यर्चयेत् । गुरुपात्रस्थापनम् । विशेषापात्रस्य दक्षभागे त्रिकोणवृत्तचतुरखात्मकं मण्डलं विलिख्य मूलेन अभ्यर्य आधारोपरि गुरुपात्रं संस्थाप्य - ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहं हंसः शिवः हू सूख के हमक्ष लव यू स् हूखू फ्रें सहक्षमलवरयीं ह्रसाः स्हौः : नमः इति अभिमन्त्रयेत् । : विशेषार्थ्यामृतात् किञ्चत् गुरुपात्रे उद्धृत्य गुरुत्रयं यजेत् । सन्निहिताय गुरुवे नवेदयेत् । पुन आत्मपात्रे किञ्चिद् विशेषार्थ्यामृतमुद्धृत्य स्वशिरसि श्रीगुरुं त्रिपुरुष गुरुपादुकामन्त्रेण यजेत् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141