Book Title: Vidyopasna
Author(s):
Publisher: Himmatram Yagnik
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
३ अग्निमण्डलाय दशकलात्मने विशेषाध्यपात्राधाराय नमः । इत्याधारं निधाय तत्र बहूनेदेशकलाः पूर्ववत् पूजयेत् ।
तदुपरि सुवर्णादिनर्मित पात्रं अस्रक्षालितं ३ को सूर्यमण्डलाय द्वादश कलात्मने विशेषार्थ्यपात्राय नमः । इति निधाय सूर्य मण्डलत्वेन विभाविते तत्र ऐ ह्रीं श्रीं ह्रीं ऐं परमस्वामिन्यूर्ध्वशून्यप्रवाहिनी सोम्-सूर्य- अग्निभक्षणी परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृहूण प्रतिगृहूण हुं फट् स्वाहा | इति पुष्पाज्जलि दत्वा प्राग्दर्शितक्रमेण द्वादशदनेश कलाः संपूजयेत् ।
ततः सौंः सोममण्डलाय नमः षोडश कलात्मने विशेषार्थ्यांमृताय नमः इति कलशगतं कस्तूरिकादिवासितं क्षीरमभिपूर्य तत्र अष्टगन्धलोलित कुसुमं निक्षिप्य मूलकशकलान्यार्द्रक खण्डांश्च समय सोममण्डलत्वेन विचिन्तिते तत्र षोडशेन्दुकलाः संभाव्य संपूजयेत् ।
तत्र विशेषार्थ्यामृते स्वाप्रकोणादिप्रादक्षिण्येन अकथादिषोडशवर्णात्मक रेखामयं त्रिकोणं विलिख्य तदन्तः स्त्राग्रादिकोणेषु प्रादक्षिण्येन हलझान् विलिख्य बहिश्च मूलखण्डत्रयं विन्दौ म बन्दु (ई) तुरीयस्वरं तद्वामदक्षयोः क्रमेण हंसः इति च नृणो विलिख्य ऐं ह्रीं श्रीं हंसः नमः । इति मन्त्रेणाराध्य त्रिकोणस्य परितो वृत्तं तवहिः षट्कोणं च विधाय स्वाप्रादिप्रादक्षिण्येन षडङ्गयुवती: पूजयेत् । यथा ऐं ह्रीं श्रीं प्रथमकूटं श्रीमहात्रिपुरसुन्दरी सर्वज्ञशक्तिधाम्ने हृदयाय नमः । ऐं ह्रीं श्रीं द्वितीयकूटं श्रीमहात्रिपुरसुन्दरीनित्यतृप्तियाने शिरसे स्वाहा । ऐ ह्रीं श्रीं तृतीयकूट श्री
For Private and Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141