Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ श्रीयन्त्रपूजनप्रयोगः ॥ अथ प्रातःकृत्यम् । अथ श्रीमान् साधको * ब्राह्म मुहूर्त उत्थाय श्रीगुरुचरणारविद ब्रह्मरंध्रे ध्यात्वा नमस्कुर्यात् । तत्र गुरुध्यानम् । सहस्त्रदलपंकजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं विमलगंधपुष्पाम्बरम् । प्रसन्नमुखपंकजं सकलदेवतारूपिण स्मरेच्छिरसि हंसगं तदभिधानपूर्व गुरुम् ।। इति ध्यात्वा तच्चरणसरोरुहाद् गलितामृतधारयात्मानं संप्लावितं विभावयेत् । ततो गुरुपादुकाविद्यया तमाराधयेत् । गुरुपादुकामन्त्रः । ॐ ऐं ह्रीं श्रीं (ऐं क्लीं सौः सोऽहं हंसः शिवः) इख्फे हसक्षमलवरयं हसौः (सहखफ्रें) सहशमलवरयीं होः (सोऽहं हंसः शिवः स्वरूपनिरूपणहेतवे श्रीगुरवे नमः) अमुकाम्बासहितामुकानन्दनाथश्रीपादुकां पूजयामि नमः । *શ્રીમાન સાધકે બ્રાહ્મમુહૂર્તમાં (પ્રાતઃ કાલે ઊઠી શુદ્ધ થઈ શુદ્ધ જગ્યાએ બેસી કુડલિનીનું ઉત્થાન કરી ગુરુજીનું સ્મરણ કરવું. જેમકે બ્રહ્મરંધમાં ગુરુનું ધ્યાન કરી (પૃ.૬ માં આપેલાં) ગુરુસ્તમાંથી ગમે તે સ્તોત્રથી અથવા બધાં તેથી ગુરુનું વંદન કરવું. અને તેમના ચરણકમળમાંથી ઝરતી અમૃતધારાથી પિતાને તરબોળ થયાની ભાવના કરવી. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141