Book Title: Vidyopasna
Author(s): 
Publisher: Himmatram Yagnik

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra ततो देवीं ध्यायेत् - www.kobatirth.org १८ सकुंकुमविलेपनाम लिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशांकुशाम् । Acharya Shri Kailassagarsuri Gyanmandir अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ इति ध्यात्वा मानसैरुपचर्य लं वं रं यं हं इति भूतमन्त्रैः सप्तधा मूलेन च त्रिवारं जलमभिमन्त्रय धेन्वाऽमृतीकृत्य तज्जल वामकरे संगृह्य दक्षिणकरेण तत्रमुद्रयामातृकाभिर्मूलेन वा त्रिः शिरसि मार्जयेत् । अथाऽघमर्षणम् । . मार्जनाऽवशिष्टं जलं बामहस्ते गृहीत्वा तेजोरूपं तज्जल इडयाssकृष्य स्वदेहान्तःस्थ सकलकलुषप्रक्षालनस्य भावनां कृत्वा पिङ्गलया निःसार्य दक्षिणहस्ते गृहीत्वा तज्जल' स्ववामभागे कल्पितवज्रशिलायां ॐ श्लीं पशु हुं फट् इति पाशुपताऽस्त्रेण प्रक्षिपेत् । हस्तौ प्रक्षाल्य पुनजेल हस्ते गुहला सदसदल कमल कर्णिकानिःसृतं जल विभाव्य वामहस्ते गृहीत्वा दक्षिणेन तत्त्वमुद्रया ॐ अमृतमालिनो स्वाहा । इति स्वशरसि त्रिर्मार्जयेत् । ततो मूलेनाचम्य जलं गृहीत्वा प्रथमकूटं ऐं ह्रीं श्रीं कईलहीं गोश्वरो विद्महे । द्विनायकूटं ऐं ह्रीं श्रीं इसकहल ही कामेश्वरो धीमहि । तृतीयकुटं ऐं ह्रीं श्रीं सकलहू तन्नः शक्तिः प्रचोदयात् । सूर्यमण्डलम्थायै श्रीमहात्रिपुरसुन्दय एषोऽर्घः इति श्रीन् अर्ध्यान् दत्वा पुनर्जलमादाय ॐ ह्रां ह्रीं सः श्रीसूर्याय एषोऽर्ध्य इति त्रिवारम समय मूलेन श्रीमहात्रिपुरसुन्दरीपादुकां सम्पूज्य त्रिःसन्त सूर्यमपि त्रिवार तर्पयित्वा देवों ध्यायेत् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141