________________
वसंतविलाह
[ पधं १९-२६ त्यजत मानमलं वत विग्रह पुनरेति गत चतुरे वयः। .. . . परभृताभिरिदं समुदीरिते स्मरमते रमते स्म वधूजनः ॥ १९
- द्रुतविलम्बितछन्दः ।। [१०] नाहु म छीछि रि गामटि सामटि माणु अयाणि ।
मयणु महाभड न सहियइ सहिय हियइ हाइ वाणि ॥२०(२५)
रायविरुद्धं नु कहं पहिओ पहियस्स [1. A.] साहइ ससंको । जत्तो अंयाण दलं ततो दरनिग्गय किपि ॥ २१
. गाथा ॥ अपहरन् सरसीरुइसौरभ मधुकरैर्मुखरैरनुधावितः । . मलयगन्धवहो हरिणीदृशां सुरभिषु वसितेपु. निलीयते ॥ २२
द्रुतविलम्बितछन्दः।। [११] आंचुलइ मांजरि लागइ जागह मधुकरमाल ।
भूकइ मारु कि विरहिट हिया कि धूमबराल ॥ २३ (३३) क्वचिन्मल्लीवल्लीतरलमुकुलोद्भासितवनाः क्वचित् पुष्पामोदभ्रमदलिकुलाबद्धवलयाः । श्यचिन्मत्तक्रीडत्परभृतवधृथ्वान भगाः । क्वचित् कूजत्पारापतविततिलीलामुललिताः ॥ . २४ .
......... शिखरिणी छन्दः।। , [१२] धूमइ मधुप सकेसर केसरकुलुमि असंख ।
चालतह रितुपति सूरइं पूरई झुभट कि संख ॥२५ (२९)
चम्पक यत् तव कुसममिदं गन्धं रूपं विभति। .. सौभाग्योपरिमारिका तदियं परिनरिनति ॥ २६
20. a. गामटि written again -in the Ms. but scratched out. b. महावड for महाभड्ड.
20. b. aifo for efor. . 21. b. अवाण for अंबाण. 22. b. स्वसितेषु for श्वसितेषु 23. b. हिय for हियइ. . ... 24. b. -दलिकुलावद्धबलयाः d. शिखरणी,
26. a. गंधं रूप विभर्ति । The metre is not mentioned at the end of the verse 26, though it is दोग्धक (दोहरो). b. परिनरिनति.