________________
धसंतविलास [पद्य २८-३०. उपरि निपतितानां सस्तम्मिल्लकानां मुकुलितनयनानां किञ्चिदुन्मीलितानाम् । उपरि सुरतखेदक्लान्तनिद्रां गताना- .. .
मधरमधु वधूनां भाग्यवन्तः पिबन्ति ।। [१५] नव यौवन अभिराम ति रामति करई सुरंगि। .
स्वर्गि जिस्या सुर भासुर रासु रमई वरअंगि ॥ २९ स्निग्धं दृष्टिपथं विभूपितवपुः कर्णस्य कण्डूयनं केशानां च मुहर्मुहुविवरणं वार्ता च सख्या सह।. . नाभेर्देर्शनमग्रतश्च गमनं वालस्य चालिङ्गनं कुर्युः प्रीतिवशात् स्त्रियः समदना दृष्ट्वा नरं वान्छितम् ।। . ३०
28. क C • सुरतनितसखेद for उपरिसुरतखेद-; ख. निद्रां गतानां; क, ख. d. मधुरमधु; ग. a. श्रस्तधमल्लिकानां. C. सुरजनतखेद. घ has after the. additional oG. verse noted under the reading-note of verse 27–
कावेरीवेललहरिपरिकरकीडनकीतसीताः स्फीताः श्रीखंडखंभ्रमणभरभवप्राप्तसौरभ्यसभ्याः। चालत्रीचोलचेलांचलचलनक्रांतकांतास्तनांता वांति प्रायो वियोगातुरतरुणीवैरिणोऽमी समीराः॥
I have quoted the above verse in the same corrupt condition as is found in the Ms. The verse is numbered 11 in घ Ms. The OG. St. 12 and Sk. St. 12 in u are in the text, serially verse 23 and 24. Thus the Sk. verse following the verse 28 :
मत्तेभकुम्भपरिणाहिनि कुंकुमार्दै कांतापयोधरतटे रतिखेदखिन्नः।
वक्षो निधाय भुजपंजरमध्यवती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः॥ 29. a. क. करइ सुरंग; ख. a. करइ; ग. योवन...सुरंग; घ. फरइ. b. क. जस्या in the place of जिस्या, ग has a different line: पहिरणिं नवरंग फाली बालीम चोली चंग.; घ. has मनरंगि in the place of वर अंगि. घ. OG. St. No. 14.
. 30..ख. c. अग्रतश्च गमनं for उत्पयं च गमनं. ख. d. कुर्युः प्रीतिवशाः। ग. a. विमुंचति वपुः for विभूपितवपुः. C. सख्या समं. The घ has the Sk. verse 14 :
एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितोऽप्यनुनयः रक्षतीगौरखमा दम्पत्योः शन:रपांगवलनानिमश्रीभवचक्षुषोभमो मानकलिः सहासरभसव्यावृत्तकण्ठप्रहः ।।