Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 586
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५३२ नारायणविरचितदीपिकासमेताइत्योतमात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्याः । अकारः प्रथमाक्षरो भवत्युकारो द्वितीयाक्षरो भवति मकारस्तृतीयाक्षरो भवत्यर्धमात्रश्चतुर्थाक्षरो भवति बिन्दुः पञ्चमाक्षरो भवति नादः षष्ठाक्षरो भवति तारकत्वात्तारको भवति तदुक्तम्-" रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्मुक्ति मुक्तिं च विन्दति " इति ॥ एषां विधिः प्रागेवोक्तः । ओंरूपास्तद्रपा ब्रह्मरूपास्तथा सदाख्याश्चिदाख्या आन. न्दाख्याश्चेत्येवं यथासंख्यमेता रामाद्याख्या उपासितव्याः। तदुक्तं गीतायाम्---ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा" इति । किं तारकमिति प्रश्ने रामषडक्षरौ च द्वौ तारकावित्युक्तम् । ओंकारादित्रिकद्वयरूपेण यथासंख्यमुपास्या इति चोक्तम् । संप्रत्योंकारस्य षडक्षरत्वेन तारकत्वमुपपादयतिअकार इत्यादिना । अकारादयस्त्रयो मूर्ता अर्धमात्रादयस्त्रयोऽमूर्ता अकारो ब्रह्मेन्दुरुकारो विष्णुरर्को मकारः परम ईश्वरोऽग्निश्वार्धमात्रोऽर्धबिन्दुः शैवमये शिवशक्तितत्समवायवाचको ब्रह्ममये मायाब्रह्मतत्समवायवाचको वैष्णवमये लक्ष्मीनारायणतत्संबन्धवाचको बिन्दुरर्धचन्द्रोपरि लिखितो मायाघनीभावः क्रियाप्रधानता । तस्यार्थः स्वगर्भ महत्तत्त्वमिति यावत् । यदुक्तम्-"मम योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम्" इति । स बिर्थो नादः षष्ठाक्षरसरणकारात्मकः कांस्यघण्टावसाननादतुल्यस्तस्यर्तुनाता गर्भाधानकृतावधाना शक्तिमहत्तत्त्वाभिधानार्थो यत्सांख्यानां महत्तत्त्वं वैदिकानामव्याकृतं वैष्णवानामृतुस्नाता महालक्ष्मीः । एवं षडक्षरतारकब्रह्मतासिद्धये षडक्षरात्मता प्रणवस्योक्ता । अन्यत्र तु शक्तिशान्ताख्ये द्वे अक्षरे इत्यष्टाक्षरता प्रणवस्योक्ता मायाब्रह्मणी तयोरर्थः । तारकत्वादिति । तारकषडक्षरवाच्यब्रह्मतासिद्धये षडक्षरात्मता प्रणवस्यापि षडक्षरत्वेन समानधर्मेण तारकत्वादयमपि तारको भवति तारकशब्दवाच्यो भवति । अष्टाक्षरतापक्षेऽष्टाक्षरतारकमन्त्रद्वयवदस्यापि तारकत्वमित्यवधेयम् । अकारादीनामुत्तरोत्तरस्य पूर्व पूर्व प्रति कारणता ज्ञेया सा च शब्दतोऽर्थतश्च तेन ब्रह्मणः शक्तिः शक्तेर्नादो नादाद्विन्दुर्बिन्दोरर्धमाना तस्यास्त्रिधाभिन्नाया सकारादय इति । तदुक्तम्- “सच्चिदानन्दविभवात्सकलात्परमेश्वरात् । आसीच्छक्तिस्ततो नादो नादाद्विन्दुसमुद्भवः ।। १ क. स. छ. तव्यम् । अ। For Private And Personal

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663