________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४६ नारायणविरचितदीपिकासमेता
दर्शयति तानो ब्रूहि भगवनिति । स होवाच
याज्ञवल्क्यः श्रीरामेणैवं शिक्षितो ब्रह्मा पुनरेतया गदया गाथया नमस्करोति
विश्वाधारं महाविष्णुं नारायणमनामयम् । परिपूर्णानन्दविज्ञं पैरज्योतिःस्वरूपिणम् ।।
मनसा संस्मरन्ब्रह्मा तुष्टाव परमेश्वरम् । ॐ यो वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दात्मा यः परं ब्रह्म भूर्भुवः स्वस्तस्मै वै नमो नमः१ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चाखण्डैकरसात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः २ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च ब्रह्मानन्दामृतं भूर्भुवः स्वस्तस्मै वै नमो नमः ३ ॐ यो वै श्रीरामचन्द्रः स भगवान्यस्तारकं भूर्भुवः स्वस्तस्मै वै नमो नमः ४ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो ब्रह्मा विष्णुरीश्वरो यः सर्वदेवात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ५ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये सर्वे वेदाः साङ्गाः साखाः संपुराणा भूर्भुवः स्वस्तस्मै वै नमो नमः ६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो जीवात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ७ ॐ यो वै श्रीरामचन्द्रः स भगवान्यः सर्वभूतान्तरात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ८ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये देवासुरमनुष्यादिभावा भूर्भुवः स्वस्तस्मै वै नमो नमः ९ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये मत्स्यकूर्माद्यवतारा भूर्भुवः स्वस्तस्मै वै नमो नमः १० ॐ यो वै श्रीरामचन्द्रः स
भगवान्यश्च प्राणो भूर्भुवः स्वस्तस्मै वै नमो नमः ११ ॐ यो वै .. श्रीरामचन्द्रः स भगवान्योऽन्तःकरणचतुष्टयात्मा भूर्भुवः स्वस्तस्मै
रिंशता(तो) वक्ष्यमाणत्वात्तानिति प्रश्ने बहुवचनम् । स्तुतेरनादित्वसूचनार्थ स्तुतिमाख्यायिकाद्वारेणाऽऽह-श्रीरामेणैवमिति । यद्यपि शंकरः प्रकृतस्तथाऽपि स मायान्तरे ब्रह्माऽप्येवं वाराणसीवृत्तान्तं रामेण शिक्षितः सन्नित्यर्थः । गदया गयेन गाथया
१ क. ल्क्यः पूर्व सत्यलोके श्रीरामचन्द्रेणै । २ क. विश्वरूपधरं वि । ३ क. ख. छ. पूर्णानन्दकविज्ञानं । ४ क. परब्रह्मस्व' । ५ क. ग. "त्मा यत्परं । ६ क. 'न्यत्तार' । ७ क. पुणुमहेश्व' । ८ क. 'वान्यः स । ९ ख. शाखा में'। १० क. सेतिहासपुराणा । ११ क. वान्तरात्मा । १२ झ. 'वान्यो दें। १३ ख. 'नुष्यभा।
For Private And Personal