Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५८२
नारायणविरचितदीपिकासमेतालोकाद्भार्यया सहितो वनं गच्छति संयतः ॥ त्यक्त्वा कामान्संन्यसति भयं किमनुपश्यति । किं वा दुःखं समुद्दिश्य भोगांस्त्यजति सुस्थितान् । गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च । गुहां प्रवेष्टुमिच्छामि परं पदमनामयमिति ॥ २ ॥ संन्यस्याग्निं न पुनरावर्तनं यन्मन्युर्जायामावहदित्यथाध्यात्ममत्राञ्जपेदीक्षामुपेया
न्तीत्यर्थः । “सुकृतमस्य सुजना दुष्कृतं दुर्जना उपजीवन्ति" इति श्रुत्युक्तेः । अत्रापि प्रत्यासन्ना भक्तिमन्तश्चेति बोद्धव्यम् । ननु वानप्रस्थोऽपि मुक्तिफलभाक्कस्मान्न भवती. त्याह-लोकादिति । वानप्रस्थः प्रकरणाल्लभ्यते वानप्रस्थः संयतोऽपि लोकाढामादिभ्यो भार्यया सहितो वनं गच्छति भार्यया सहेत्युच्चैः पठनीयम् । यतो भार्यया सहितस्ततः कृतसंयमोऽपि लोकानेव गच्छति न तु स्वस्थो भवतीत्यर्थः। लोकानित्येव क्वाचित्पाठः। इदानीं मध्यस्थः संन्यासफलं जिज्ञासुः पृच्छति-त्यक्त्वेति । कामान्विषयांस्त्यक्त्वा संन्यसति पुरुषः संसारे किं भयमनुपश्यत्यालोचयति वाऽथवा किं दुःखं समुद्दिश्य हेयत्वेन मनसि निश्चित्य सुस्थितान्सम्यस्थितान्भोगांस्त्यजतीति । श्रुतिस्तस्योत्तरत्वेन संन्यासप्रयोजनमाह-गर्भेति । संसारे यद्याप पुण्यातिशयं करोति तेन नरकं न प्रतिपद्यते तथाऽपि क्षीणे पुण्येऽवतरणमावश्यकमिति गर्भवासभयं परिहर्तुमशक्यं तेन ततो भीतस्तथा शरीरिणः पुण्यवतोऽपि शीतोष्णादिद्वंद्वदुःखमपरिहार्यमित्याहशीतति । भीतः सन्निति हेतोः संन्यसतीति किम् । अनामयं यत्परं पदं तदेव. गुहां संवृतस्थानं ब्रह्माख्यं प्रवेष्टुमिच्छामीति हेतोः। संन्यासकाले त्यक्त्वेति मन्त्री गुरुणा पठनीयः प्रश्नरूपेण गर्भेत्यादि शिष्येणेति विधिरूहनीयः । त्यक्त्वेति मन्त्रे. सर्वत्र प्रथमपुरुषस्थाने मध्यमो द्रष्टव्यः ॥ २ ॥ __ संन्यस्य पुनरङ्गीकारे दोषमाह-संन्यस्येति । अग्निं संन्यस्य पुनरावर्तनं पुनः परिग्रहो न कर्तव्यः । कस्मादिति शङ्कायां स्त्रिया अभावादित्युत्तरिते साऽपि कस्मानाङ्गी क्रियत इत्याशङ्कयाऽऽह-मन्युरिति । मन्युनामा रुद्रगणोऽयं संन्यासपत्नी-. मावहद्गृहीतवानिति हेतोः । संन्यासिभार्यायां मन्योरधिकार इत्यस्मादेव वाक्यादवसीयते । अयं संन्यासस्त्यागरूपो न तु दीक्षारूपस्तस्मिन्सति निषिद्धत्वात्पुनरङ्गीकारशङ्काभावात् । तीग्निशुश्रूषाद्यभावे किं तस्य कार्यमत आह–अध्यात्ममत्राअपेदिति । एतावन्तं कालं त्याग आसीन्न तु दीक्षारूपः संन्यास इति तामाहदीक्षामुपेयादिति । दिव्यं भावं ददाति क्षीयन्तेऽस्य दोषा इति दीक्षा व्रतविशेषः ।
For Private And Personal

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663