Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 654
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताउद्यद्भानुस्फुरिततडिदाकारमर्धाम्बिकेशं पाशाभीती वरदपरशुं संदधानं करात्रैः । दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौम्याग्नेयं वपुरवतु वश्चन्द्रचूडं त्रिनेत्रम् ॥ भानुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा । दशांशं जुहुयात्सम्यक्ततः सिद्धो भवेन्मनुः ।। दीप्तादिपूजिते पीठे प्रागुक्ते प्रजपेद्विभुम् । मूर्ति मूलेन संकल्प्य यनेदङ्गादिभिः सह ।। क्रतुं वसुं नरवरौ दिग्दलेषु विदिश्वथ । भर्चयेदृतनां गोजामब्जाख्यामद्रिजां पुनः ॥ लोकेश्वरांस्तदस्त्राणि पूजयेदेवमन्वहम् । अयं च विधिवद्दद्यात्प्राक्प्रोक्तेनैव वर्मना ॥ मन्त्राढ्यमातृकापने पूर्णकुम्भं निधाय तम् । पिधाय वामहस्तेन न्यस्तमन्त्रेण संयुतः ॥ अष्टोत्तरशतं मन्त्र जपेत्तोयं सुधामयम् । स्मृत्वा तेनाभिषिश्चेद्यं स भवेद्विगतामयः ।। आयुरारोग्यविभवानमिताल्लँभते नरः ।। अनेनैव विधानेन विषार्तो निर्विषो भवेत् ॥ इन्दुभ्यां विगलत्सुधापरिचितं मत्रान्त्यबीजं ततः प्रश्च्योतत्परमामृतार्द्रशशिना संसिक्तमाद्यं स्मरन् । ___ मन्त्री मन्त्रमिमं जपन्विषगदोन्मादापमृत्युज्वराञ्जित्वा वर्षशतं विशिष्टविभवो जीवेत्सुखं बन्धुभिः" इति ।। ॐ वेदप्रवचनं वेदप्रवचनमिति ॥ १२ ॥ इत्यथर्ववेदे हंसोपनिषत्समाप्ता ॥ ३२ ॥ ॐ वेदप्रवचनमिति । इदं हंसनिरूपणमोकाराद्यात्मकस्य वेदस्य प्रवचनं निर्वचनहेतुः । तद्यथा-हंसमन्त्रस्यैव पुंस्प्रकृत्यात्मकस्य वर्णविपर्यासे सोऽहं भवति स च परमात्ममन्त्रस्तस्य च तुषवद्यञ्जनपरित्यागे पररूपे च ओमिति भवति । स च शुद्धब. झवाची तत्प्रतीकश्च । ओंकाराच्च तिस्रो व्याहृतयस्ताभ्यस्त्रिपदा त्रिभ्यः पदेभ्यस्त्रयो वेदा वेदेभ्यो लोकत्रयमिति । द्विरुक्तिः समाप्त्यर्या ॥ १२ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां हंसोपनिषद्दीपिका ॥ १ ॥ इति नारायणविरचिता हंसोपनिषद्दीपिका समाप्ता ॥ ३९ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663