Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हंसोपनिषत् । परमात्मेत्युच्यते ॥ १॥ अथ हंस ऋषिरव्यक्तं गायत्री छन्दः परमहंसो देवता* पदसंख्ययाऽहोरात्रयोरेकविंशतिसहस्राणि पदशतान्यधिकानि भवन्ति सूर्याय सोमाय निरञ्जनाय निराभासाया तनुसूक्ष्म प्रचोदयादित्यग्नीषोमाभ्यां वौषइहृदयाघङ्गन्यासकरन्यासौ
स्वरूपं जगज्जन्मस्थितिलयस्य कारणम् । परमात्मा न तटस्थ एव किंतु सर्वेषामहं. बुद्धेर्द्रष्टा । इत्यनेन प्रकारेण । उच्यते कथ्यते विद्वद्भिः ॥ १ ॥ . इदानीमनपामन्त्रं विवक्षुराह-अथ ध्येयस्वरूपकथनानन्तरम् । हंसोऽनपामत्रस्य । ऋषिर्द्रष्टा । अव्यक्तं न व्यक्तं स्पष्टमव्यक्तं गायत्री(?)त्यर्थः । छन्दः खेच्छया फलहेतुत्वात् । दुःखावरणत्वाद्वाऽव्यक्तगायत्र्येव च्छन्दःशब्दाभिधेया । परमहंसः, व्याख्यातम् । देवता प्रतिपाद्या प्राप्यश्च देवः स्वयंप्रकाशः । देव एवं देवता। बीजशक्त्योः संप्रदायगम्यत्वाद्विनियोगस्य त्वभिप्रायाधीनत्वादुपेक्ष्य तत्सर्व दैनंदिनमन्त्रनपसंख्यामाह-पदसंख्यया षष्टिघटिकात्मको दिवसः षोढा भिन्नः षट्तस्मिन्संवत्सराहोरात्राणां प्रतिघटिक गणनया संख्या षटसंख्या(?)घटिकाद्वयांशके त्रिसहस्रं षट्शताधिकं(?) भवतीत्यर्थः । किं बहुनाऽहोरात्रयोरहनि रात्रौ चैकविंशतिसहस्राणि स्पष्टम् । षट्शतान्यधिकानि भवन्ति, स्पष्टम् । इदानी हृदयादिमत्रान्सिद्धवत्कृत्य न्यासमन्त्रानाह-सूर्याय सोमाय निरञ्जनाय निराभासाय । सूर्यः शोभनाया गतेरात्मैक्यावबोधफलायाः कर्ता सोम उमया जीवब्रह्मणोरेकत्वावगतिलक्षणया सह वर्तमानः प्रियदर्शनो वा निरतिशयानन्दरूपत्वान्निरञ्जनो निर्गतमञ्जनमविद्याकारणं यस्मात्स निरञ्जनो निराभासो निर्गत आभासो वस्तुरूपः संस्कारः प्रपञ्चो यस्मात्स निराभासः । अत्र चतुर्थ्यन्तता चतुर्णामपि स्वाहा नम इत्यादि यथासंप्रदायमूहार्था । अथवा । एवंभूतार्थतन्मया क्रियमाणं कर्मेत्येतदर्थतया च प्रातिकूल्यस्य समग्रस्य भावेऽप्यस्य फलं भवेत् । इदानीं पञ्चाङ्गपक्षमुररीकृत्याजपागायत्रीमन्त्रस्य मन्त्रार्थमाहअतनुसूक्ष्म न विद्यते तनुः शरीरं स्थूलं सूक्ष्ममज्ञानं च यस्यासावतनुः । तत एव सूक्ष्मो दुर्विज्ञेयः । अतनुश्चासौ सूक्ष्मश्चातनुसूक्ष्मस्तस्य संबोधनमतनुसूक्ष्म । प्रचोदया. बुद्धिं भवानैक्ये प्रेरयतु । इदानी षडङ्गपक्षमाश्रित्याऽऽह-अग्नीषोमाभ्याम्, अग्निरग्रमात्मस्वरूपं नयतीत्यग्निः । सोमो व्याख्यातः । अग्निश्च सोमश्वाग्नीषोमौ ताभ्यां चतुर्थ्यादानमुक्तार्थम् । वौषट् । स्वाहार्थे वौषट्कारो मया क्रियमाणमिदं कर्म भवभ्यां प्रीतिकरं मवत्वित्यर्थः । हृदयाद्यगन्यासकरन्यासौ हृदयमादिर्येषां शिरःशिखाकवचनेत्रास्त्राणां ते हृदयादयः । अङ्गेषु षट्सूक्तेषु नितरामस्यन्ते क्षिप्यन्ते क्रियन्त इत्यर्थ
* एतदने इमिति बीजं स इति शक्तिः सोऽहमिति कीलकमित्यधिकः पाठ उपलभ्यते।
For Private And Personal

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663