Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६०६
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीशंकरानन्दविरचितदीपिकासमेता
नादे विलीनो भवति तदा तुरीयातीतमुन्मना जपोपसंहार इत्यभिधीयत एवं सर्व हंसवशात्तस्मान्मनो विचार्यतेऽस्यैव जपकोट्या नादमनुभवति स च दशविध उप जायते चिणिति प्रथमश्चिण्चिणिति द्वितीयो घण्टानादस्तृतीयः शङ्खनादचतुर्थः पञ्चमस्तचीनादः पष्ठस्तालनादः सप्तमो वेणुना - दोऽष्टमो भेरीनादो नवमो मृदङ्गनादो दशमो मेघनादो
तेत्यादिबुद्धिमाञ्जीवः । नादे ध्वनिविशेषस्वरूपे ध्वन्यस्तमयस्थाने वाङ्मनसातीते परमात्मनि । विलीनोऽहं मुक्तरूपानन्दात्माऽस्मीत्येतद्बुद्धेरप्यभावेन केवलं स्वयंप्रकाशेन रूपेणेदमित्थमित्यनौपम्यभावेनावस्थितो विलीनः । भवति । स्पष्टम् । ततः सर्वबुद्ध्युपरमावस्थानम् । तुरीयातीतं तुरीयमुक्तरूपं बुद्धिविशेषसहितमतोऽशेष - बुद्धिराहित्येनातीतं व्यतिरिक्तं भवति पुण्यगत्यादिलिङ्गैः पूर्वदलेऽवस्थानानि ज्ञात्वा तुरीयातीतपर्यन्तं प्राप्नुयाद्विविधैः साधनैरतः परं प्राप्तव्याभावादशेषपुरुषार्थ परिसमाप्तेः कृतकृत्यतेत्युपपन्नम् । उन्मना उद्गतमपगतं मनोऽहं ब्रह्मास्मीति साक्षात्कारेण यस्य स उन्मनाः । जपोपसंहारः, अजपाजपस्योन्मनस्त्वमुपसंहारः समाप्तिर्यावन्मनसोऽवस्थानं तावज्जपः करणीय इत्यर्थः । इति, अनेन प्रकारेण । अभिधीयते कथ्यते विद्वद्भिः । + एवमुक्तेन प्रकारेणाग्नीषोमादौ पक्षादिबुद्धिकरणेन द्विविधं समाधिं कुर्वन् हंसवशाद्धं सबलेन । उन्मना यस्मात्तस्मात्ततः । मनो लीनं विक्षिप्तं सकषायमित्यादिरूपम् । विचार्यते विद्वद्भिः प्रतिपक्षं विचिन्त्यते । अस्यैवाजामन्त्रस्यैव न त्वन्यस्य । जपकोट्या कोटिसंख्याकेन जपेन । नादं विचित्रं ध्वनिं स्वहृदयपुण्डरीके । अनुभवति, स्पष्टम् । स चोक्तो नादोऽपि दशविधो दशप्रकारः । उपजायते सामीप्येनोत्पद्यते । ताननुकरोति । चिण्, नादानुकरणमित्यनुकरणार्थः । प्रथमः, स्पष्टम् । चिचिण्नादानुकरणम् । इति, अनुकरणार्थः । द्वितीयः, स्पष्टम् । घण्टानादो घण्टाध्वनिवन्नादो घण्टानादः । तृतीयः, स्पष्टम् । शङ्खनादः शङ्खध्वनिवन्नादः । चतुर्थः स्पष्टम् । पञ्चमः, स्पष्टम् । तीनादो वीणाध्वनिवन्नादस्तत्रीनादः । षष्टः, स्पष्टम् । तालनादस्तालध्वनिवन्नादस्तालनादः । सप्तमः स्पष्टम् । वेणुनादो वंशध्वनिवन्नादो वेणुनादः । अष्टमः स्पष्टम् । भेरीनादो मेरी भाण्डध्वनिवन्नादो भेरीनादः । नवमः स्पष्टम् । मृदङ्गनादो मृदङ्गध्वनिवन्नादो मृदङ्गनादः । दशमः स्पष्टम् । मेघनादो
↑
* अनुभवत्येवं सर्वे हंसवशान्नादो दशविधो जायत इति पाठः क्वचित् । + मूल एवमित्यस्याभे सर्वमित्यधिकं पदमुपलभ्यते ।
For Private And Personal

Page Navigation
1 ... 658 659 660 661 662 663