Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् । वायुभक्षोऽम्बुभक्षो वा विहितानोत्तरः फलैः। स्वशरीरे समारोपः पृथिव्यां नाश्रुपातकाः। सह तेनैव पुरुषः कथं संन्यस्त उच्यते । सनामधेयस्तु स किं यस्मिन्संन्यस्त उच्यते । तस्मात्फलविशुद्धाङ्गी संन्यासं सहतेऽचिमान् ॥
अग्निवर्ण निष्कामति वानप्रस्थं प्रपद्यते । त्राहारो वा भवेत् । भिक्षार्थं प्रविशेद्वाममित्यादिपक्षस्य दीक्षाविषयत्वादस्य चाद्यापि दीक्षामुपेयादिति वक्ष्यमाणत्वेन दीक्षाया अवृत्तत्वात् । फलैर्वृक्षादिभवैविहितमनस्य प्राणस्योत्तरं येन प्राणनोक्तं किं मे दास्यसीति तत्र फलदानमवोत्तरं विदधातीति विहितानोत्तरः फलैः । शक्तितारतम्येन पक्षत्रयपरिग्रहः । विविधानोत्तरफलैरिति पाठ उत्तरफलैः स्वर्गादिभिर्न विविधा विशेषेण विधत्तं करोति यत्नं विविधा उत्तरफलोद्देशेन प्रयत्नमकुर्वन् । अग्निमुपसमाधायेन्युक्तं तस्याग्नेः का प्रतिपत्तिरित्यत आह-स्वच. रीरे समारोप इति । स्वदेहे कोष्ठानो बाह्याग्नीनां समारोपः । यतः परमहंसदीक्षा. यामुदराग्नौ लोकाग्नीनां परमहंसोपनिषदि समारोपो विहितः । पृथिव्यां नाश्रुपातका इति । पुत्रादयो भूमौ नाच पातयन्ति । ननु जरामयं वा एतत्सत्रमिति श्रुतेः कथमग्नः परित्याग इत्यत आह-सहेति । तेनाग्निना सहैव वर्तमानः पुरुषः कथं संन्यस्तः कृतसंन्याप्त उच्यते नैवाच्यत इत्यर्थः। ननु तर्हि कथमग्निं शब्दमवा. भिचिन्तयेदित्योंकाराग्नौ ध्येपेऽपरित्यक्ते संन्यासोऽग्नित्वाविशेषादत आह-सनामधेयस्तु स किं यस्मिन्संन्यस्त उच्यत इति । यस्मिन्प्रणवाग्नौ सति पुमान्संन्यस्त उच्यते स प्रणवाग्निस्तु किं सनामधेयो नैव नामधेयवान्यथाऽऽहवनीयादिः शब्दवाच्यो नैवमसौ शब्दवाच्यः प्रणवाग्नेब्रह्मार्थत्वाद्ब्रह्मप्रतीकत्वाद्वा ब्रह्मातिरिक्तत्वं नामिमतं ब्रह्म च न शब्दवाच्यं तेन संन्यासे तस्य परित्यागो न भवतीत्यर्थः । ननु तथाऽपि स्वरूपेण तस्य दृश्यान्तर्भूतत्वात्कथ न संन्यासविरोधित्वमिति शङ्कामुपसंहारव्याजेन परिहरति-तस्मात्फलविशुद्धाङ्गीति । फलेन ब्रह्माख्येन विशुद्धः संसारातीतो योऽङ्गी संसारातीतफलप्रदो यः प्रधानमोकारोऽर्चिमानर्चिष्मानग्निः स संन्यासं सहते संन्यासविरोधी न भवतीत्यर्थः । ननु तथाऽप्यग्निहोत्रादिसाधितस्य तत्तल्लोकप्राप्तिहेतुभूतस्य सुकृताख्य॑स्य तेजसः क्व प्रतिपत्तिर्न हि तत्सुकृतं संन्यासिनि तिष्ठति तत्तलोकप्राप्तिलक्षणफलाभावादत आह-अग्निवर्णमिति । अग्नेर्वर्ण इव वर्णो यस्य तदग्निवर्णं सुकृतं तेजः संन्यासिनो निष्क्रामति निर्याति व याति स्वाव्यवहितं वानप्रस्थं प्रपद्यते संन्यासाधिकारिणोऽकृतसंन्यासस्य ये लोकास्ते संन्यासे सति वानप्रस्थस्य भव.
१७. 'क्यते ।
For Private And Personal

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663