Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५९२ नारायणविरचितदीपिकासमेता
सदसती स्त्रयमविकाराद्विकारहेतौ निरूप्यमाणेऽसती । अनिरूप्यमाणे सती लक्षणशून्या सा मायेत्युच्यते ॥ ४ ॥
- इत्यथर्वोपनिषदि सर्वोपनिषत्सारं समाप्तम् ॥ ३१ ॥ स्मना न सती नाप्यसती नापि सदसती सद्रूपेण सत्त्वाभावादसद्रूपेण सत्त्वाभावादेतदुपपादितमधस्तात् । स्वयमधिष्ठानस्य ब्रह्मणोऽविकाराद्विकारहेतौ निरूप्यमाणेऽसत्यात्मानमदर्शयन्ती ब्रह्मातिरेकेणानुपलभ्यमाना । अनिरूप्यमाणेऽविवेकदशायां सती खकार्य दर्शयन्ती । लक्षणशून्येदृशी तादृशीति निर्वक्तुमशक्या । सा माया । माशब्दो निषेधे याशब्दः प्राप्तौ । प्राप्ताऽपि या सती नास्ति सा माया ॥ ४ ॥
नारायणेन रचिता श्रुतिमात्रोपजीविना ।
अस्पष्टपदवाक्यानां सर्वोपनिषद्दीपिका ॥ १ ॥ इति नारायणविरचिता सर्वोपनिषद्दीपिका समाप्ता ॥ ३८ ॥
For Private And Personal

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663