Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः। हंसोपनिषत्।
नारायणविरचितदीपिकासमेता ।
हंसोपनिषदं विद्यादष्टात्रिंशत्तमी ततः।
अथर्वणे चतुष्खण्डां हंसज्ञानपटीयसा(सी)म् ॥ १ ॥ शास्त्रतो ब्रह्मणि ज्ञाते सति तत्साक्षात्कारायोपाय उपदिश्यते । तत्रापि प्रमाणदाक्याऽऽख्यायिकाऽऽरभ्यते*ॐ गौतम उवाच
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १॥ सनत्सुजात उवाच
विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः ॥
पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २ ॥ गौतम उवाच भगवनिति । ब्रह्मविद्यायाः प्रबोध आविर्भावः । यद्वा ब्रह्मैव विद्या ज्ञानं तस्याः प्रबोधश्चरमान्तःकरणवृत्तिस्तन्मम मत्संबन्धेन शृणु ॥ १ ॥ २ ॥
अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् ॥
हंसस्य गतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥ योगिनीकोशो नाम पार्वतीप्रोक्तो ग्रन्थविशेषः । तत्र हि योगतत्त्वं प्रकाशितं तत्तुत्यमिदं शास्त्रम् । योगिनां कोशसंनिभमिति तु युक्तः पाठः । योगिनां योगविदां कोशो निधानं तत्तुल्यम् ॥ ३ ॥
__ अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः। ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय हंसहसति सदाऽयं सर्वेषु देहेषु व्याप्तो वर्तते । यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमेति । गुदमवष्टभ्याऽऽधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वाऽनाहतमतिक्रम्य विशुद्धौ प्राणा* एतदारभ्य फलप्रदमित्यन्तो प्रन्यो ग. छ. पुस्तकयोर्न दृश्यते ।
। १ ख. च. गिनीको ।
For Private And Personal

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663