Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सर्वोपनिषत् ।
विनश्यत्यविनाशि तत्सत्यमित्युच्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधीयते ॥ ३ ॥
अनन्तं नाम मृद्विकारेषु मृदिव सुवर्णविकारेषु सुवर्णमित्र तन्तुकार्येषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्व व्यापकं चैतन्यमनन्तमित्युच्यत आनन्दो नाम सुख चैतन्यस्वरूपोऽपरिमितानन्द समुद्रोऽविशिष्टसुखरूपैश्वाऽऽनन्द इत्युच्यत एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकालवस्तु निमित्तेष्वव्यभिचारि स तत्पदार्थः परमात्मा परं ब्रह्मेत्युच्यते । त्वपदार्थादौपाधिकात्तत्पदार्थादौपाधिकाद्विलक्षण आकाशवैत्सर्वगतः सूक्ष्मः केवलः सत्तामात्रोऽसि - पदार्थः स्वयंज्योतिरात्मेत्युच्यते ऽतत्पदार्थश्चाऽऽत्मेत्युच्यते । अनादिरन्तवत्नी प्रमाणाप्रमाणसाधारणा न सती नासती न
५९१
नामादिपञ्चसु नष्टेष्वपि यत्तत्त्वं स्थिरं तदविनाशि ज्ञातव्यमिति शेषः । ज्ञानपदार्थमाह - ज्ञानमितीति । आद्यं ज्ञानपदं प्रतीकमुत्तरमर्थनिर्देशः । एवमनन्तानन्दपदयोरपि द्रष्टव्यम् || ३ ||
पूर्वं कार्यात्प्रागपि वर्तमानं कार्यजातस्य च व्यापकं स्वरूपाच्छादकं शुक्तिरिव रजतव्यापिका । सुखेति । सुखात्मकं यच्चैतन्यं तद्रूपो न तु ज्ञानाद्भिन्नं सुखमस्ति । तस्य निरवधितामाह- अपरिमितेति । दृष्टिसुखं श्रोत्रसुखमितिवद्विशेषोऽत्र नास्तीत्याहअविशिष्टेति । लक्षणमिति । एतच्चतुष्टयरूप इत्यर्थः । अव्यभिचारि सदोपलभ्यमानं यद्रूपं तत्पदार्थ ईश्वर इत्युच्यते । तस्यैव पुनर्नामद्वयमाह - परमिति । परमित्यु - भयत्राप्यव्ययं तत्त्वंपदलक्षितमर्थं लक्षयति-त्वंपदार्थादिति । अतत्पदार्थश्च तत्पदार्थादपाधिकाद्वलक्षण इत्यर्थः । आत्मा शुद्धं ब्रह्मेत्यर्थः । मायालक्षणमाह - अनादिरिति । अनादिः पूर्वावधिविधुरा । अन्तर्वत्नी गर्भिणी कार्योत्पादनसमर्था । अन्तवतीति पाठे कार्यरूपेण नश्वरा । चिद्रूपेण कारणात्मना तु नित्यैव । शक्तिशक्तिमतोरभेदाच्चिच्छक्तित्वाच्चास्याः कदाचिदपि ब्रह्मणो जगज्जननाद्यसामर्थ्यासंभवात्स्वभाबहानिप्रसङ्गात्प्रागभाववज्ज्ञाननाश्यत्वात्सान्तेति संप्रदायविदः । प्रमाणेति । उभयोरतत्त्वविषयत्वाद्ब्रह्मणः स्वप्रकाशत्वेन प्रमाणाविषयत्वात् । न सती ब्रह्मातिरेकेण । नासत्युपलम्भविरोधात् । न सदसती विरोधात् । किंतु सदसद्विलक्षणाऽनिर्वचनीया । ज्ञानबाध्येति सांप्रदायिकाः । वयं तु ब्रूमः । ब्रह्मरूपेण सती कार्यरूपेणासती तेन सर्वा
1
For Private And Personal
१ ङ. आनन्दं । २ ङ. 'रूपमप' । ३ ङ. शिष्टं सु । ४ ङ. 'पस्थानमानन्दमित्युं । ५ ख. घ. वत्सूक्ष्मः। ६ ख ग न्तर्वती प्र ।

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663