Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेताआत्मसंनिधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्ग शरीरं हृद्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्यु. च्यते ॥२॥
ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भावतिरोभावहीनः स्वयंज्योतिः स साक्षीत्युच्यते ब्रह्मादिपिपीलि. कापर्यन्तं सर्वप्राणिबुद्धिष्वविशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते । कूटस्थायुपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणसूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा प्रकाशत आत्मा तदाऽन्तर्यामीत्युच्यते सर्वोपाधिविनिर्मुक्तः सुवर्णवद्विज्ञानघनश्चिन्मात्रस्वरूप आत्मा स्वतन्त्रो यदाऽवभासते तदा त्वंपदार्थः प्रत्यगात्मेत्युच्यते । सत्यं ज्ञानमनॆन्तमानन्द ब्रह्मे सत्य॑मविनाशि नामदेशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न
ग्रन्थिरित्यादिश्रुतेः । इदानी लिङ्गलक्षणानन्तर्भूतं रूपान्तरमाह-आत्मसंनिधाविति । आत्मनो नित्यत्वात्परस्परधर्माध्यासान्नित्य इव भासमान इति स्वरूपकथनम् । एवंविधो य आत्मोपाधिस्तस्य द्वे संज्ञे लिङ्ग हृवान्थिरिति च । यदर्थ लिङ्गलक्षणमुक्तं तल्लक्षणमाह-तत्रेति ॥ २ ॥ - ज्ञाता प्रमाता ज्ञानं चित्तवृत्तिज़ैया विषयास्तेषामुत्पत्तिविलयौ जानाति । खयमेवं ज्ञात्रादिवद्यस्य तौ न स्तः किंतु निर्विकारः स्वप्रकाशश्च स साक्षादव्यवधानेन वाध्यसद्रष्टुत्वात्साक्षीत्युच्यते । अविशिष्टतया विशेषरहितचेतनाकारेण सर्वप्राणिबुद्धिस्थः । ध्यायतीव लेलायतीव सधीरिति श्रुतेः । कूटे बुद्ध्यादौ मिथ्याभूते तिष्ठति कूटस्थः । कूटस्थादीति । कूटस्थादयो य उपहिता भेदा उपाधियुक्ता विशेषास्तेषां स्वरूपलामं प्रति हेतुः सन्मणिगणस्थसूत्रवत्सर्वशरीरेष्वनुगतत्वेन यदा भात्यात्मा तदाऽन्तर्यामिसंज्ञो भवति । तदुक्तम्-"अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव" इति । त्वंपदार्थः शोधित इति शेषः । न ह्यशोधिते त्वंपदार्थे सर्वोपाधिविनिर्मुक्तत्वादिविशेषणसंभवः । परमात्मानं तत्पदार्थं वक्तुं ब्रह्मणो रूपचतुष्टयमाह-सत्यमिति । चतुष्टयं क्रमेण लक्षयति-सत्यमविनाशीति। अविनाशीत्यपि कोऽर्थ इत्यत आह-नामेति ।
१ क. लिङ्गश । २ क. °दा भासते त' । ३ क. ङ. क्त: कटकमुकुटाद्युपाधिरहितः सुव. घनवद्विज्ञा । ४ क. 'नन्त व्र। ५ क. ह्म विज्ञानमानन्दं ब्रह्म स । ६ क. ग. 'त्यमित्यवि ।
For Private And Personal

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663