Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेतान्यदोपलभते तदाऽऽत्मनः स्वमम् । चतुर्दशकरणोपरमाद्विशेषविज्ञानाभांवाद्यदा तदाऽऽत्मनः सुषुप्तम् ॥ १॥ __ अवस्थात्रयभावाद्भावसाक्षि स्वयं भावाभावरहितं नैरन्तर्य चैक्यं यदा तदा तत्तुरीयं चैतन्यमित्युच्यतेऽन्नकार्याणां षण्णां कोशानां समूहोऽन्नमयः कोश इत्युच्यते । प्राणादिचतुर्दशवायुभेदा अन्नमये कोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्यु. च्यत एतत्कोशद्वयसंयुक्तो मनआदिचतुभिः करणैरात्मा शब्दादिविषयान्संकल्पादिधर्मान्यदा करोति तदा मनोमयः कोश इत्युच्यते । एतत्कोशत्रयसंयुक्तस्तद्गतविशेषाविशेषज्ञो यदाऽ.
इति वा छेदः । देवतादृष्टकृते स्वप्नद्वये वासनाशब्देन देवेच्छा धर्माधर्मौ च व्याख्येयौ । तन्मनःस्वममिति । सा मनोवृत्तिः स्वप्न इत्यर्थः । तदात्मनः स्वप्नमिति तु युक्तः पाठः । जागरणसुषप्त्योरात्मशब्दग्रहणात् । चतुर्दशेति । स्वप्ने तु दशानामेवोपरमश्चतुर्णामन्तःकरणानां व्यापारः करणाभावेऽपि विषयाणां शब्दादीनां विशेषतो ज्ञानभावाद्यदाऽऽत्मनोऽवस्थानमिति शेषः । तदाऽऽत्मनः सुषुप्तं सुषुप्तिरित्यर्थः । तन्मनःसुषुतमिति क्वचित्पाठः । तदा तन्मनसः सुषुप्तमुपरम इति व्याख्येयम् ॥ १ ॥ ___ भावसाक्षि भावानां साक्षि साक्षामुष्ट । साक्षिशब्दः साक्षादृष्ट्वाची। स्वयं भावरहितम् । निर्लेपत्वात् । नैरन्तर्य स्वार्थे भावप्रत्ययः । व्यवधायकवस्त्वन्तररहितं चैतन्यं ज्ञानमात्रं यदा । अवतिष्ठत इति शेषः । तदा तुरीयम् । अन्नकार्याणामिति । षट्कोशा यथा
"स्नाय्वस्थिमज्जानः शुक्रात्त्वङ्मांसास्त्राणि शोणितात् ।
पाट्कोशिकमिदं प्रोक्तं सर्वदेहेषु देहिनाम्" इति ॥ प्राणादिचतुर्दशेति । प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनंजया दश । चत्वारोऽन्ये
"वैरम्भणः स्थानमुख्यः प्रद्योतः प्रकृतस्तथा ।
वैरम्भणादयस्तत्र सर्ववायुवशंगताः” इति ।। एते चतुर्दश वायवो देहे यदा कृतास्पदास्तदा प्राणमयः कोशः । एतदिति । एतावन्नमयप्राणमयो कोशौ तयोर्द्वयं तेन संयुक्त आत्मा शब्दादिविषयाशब्दादयः पञ्च विषयो येषां ते तान् । संकल्पादयो ये धर्मा
१ क. ग. ह. म्। मनआदिच' । २ ङ. भावो यदा । ३ ङ. सुषुप्तिः । ४ क. °च्यते स्वाधिामांसमेदोमज्जास्थिषट्केनान' । ५ क. ग. उ. णां को। , क. 'तुर्दशभिः क। ग. घ. तुर्दशक । ७ क, ग, ङ. 'मयको । ८ क. ग. ङ, युक्तं तद। ९ क. ग. ङ. शेषज्ञानं यदा भा।
For Private And Personal

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663