Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सब्रह्मणे नमः। सर्वोपनिषत् ।
नारायणविरचितदीपिकासमेता ।
ॐ कथं बन्धः कथं मोक्षः काऽविद्या का विद्येति जाग्रत्स्वमं सुषप्तं तुरीयं च कथैमन्नमयः प्राणमयो मनोमयो विज्ञानमय आनन्दमयः कथं कर्ता जीवः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथं प्रत्यगात्मा परमात्माऽऽत्मा माया चेति कथमात्मेश्वरोऽनात्मनो देहादीनात्मत्वेनाभिमन्यते सोऽभिमान आत्मनो बन्धस्तन्नित्तिर्मोक्षस्तदभिमानं कारयति या साऽविद्या सोऽभिमानो ययाऽभिनिवर्तते सा विद्या । मनआदिचतुर्दशकरणैः पुष्कलैरादित्यायनुगृहीतैः शब्दादीन्विषयान्स्थूलान्यदोपलभते तदाऽऽत्मनो जागरणं तद्वासनारहितश्चतुभिः करणैः शब्दायभावेऽपि वासनामयाशब्दादी
वन्धादिमायापर्यन्तलक्षणं तैत्तिरीयके ।
सर्वोपनिषदां सारे सप्तत्रिंशे चतुर्दले ॥ १ ॥ प्रयोविंशतेरर्थानामादौ स्वरूपलक्षणप्रश्नेन बन्धस्वरूपं तावदाह-आत्मेश्वर इति । अनात्मनः स्थूलत्वात् । देहेन्द्रियादीनात्मत्वेन ब्राह्मणोऽहं स्थूलोऽहं गच्छामीत्यात्मत्वेनाभिमन्यते सोऽभिमानो बन्धस्तत्त्यागो मोक्षस्तत्कारिकाऽविद्या निवतिका विद्या । मनआदीति । मनोबुद्धिचित्ताहंकारश्रोत्रत्वक्चर्रसनघ्राणवाक्पाणिपादपायूपस्थाख्यैर्ज्ञानकर्मादिकारणैः पुष्कलैर्बहिराविभूतेश्चन्द्राच्युतशंकरचतुर्मुखदिग्वाताप्रचेतोश्विवहीन्द्रोपेन्द्रमित्रब्रह्मभिरनुगृहीतैः संकल्पाध्यवसायचेतनाभिमाने शब्दस्पशरूपरसगन्धवक्तव्यादानगमनविसर्गानन्दानस्थूलाबहिर्भूतान्यदोपलभते तदाऽऽत्मनो जाग्रयवहारः । तद्वासनारहित इति । देवतानिमित्तेऽदृष्टनिमित्ते च स्वप्न इति बोद्धव्यम् । चिन्तास्वप्ने वासनाया निमित्तत्वात् । अत एव वासनामयानित्युक्तम् । अरहित
क. ति च कथं जा । २ क. 'यं चेति क' । ३ ख. 'थमयमन्त्र । ४ क. मायेति । ५ क. घ. स्तमाभि । (ग. ड. "तुभिरन्तःक । ७ क. 'ब्दाद्याभा । ८ क. दीन्सुक्ष्मान्य।
For Private And Personal

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663