Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५८६
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिका समेताऊर्ध्वं प्रपद्यते देहाद्भित्वा मूर्धानमव्ययम् ॥ अथायं मूर्धानमस्य देहेषा गतिर्गतिमताम् । ये प्राप्य परमां गतिं भूयस्ते न निवर्तन्ते परात्परमवस्थात्परात्परमवस्थादिति ॥ ५ ॥ इत्यथर्ववेदे संन्यासोपनिषत्समाप्ता ॥ ३० ॥
---
च्छरीरादूर्ध्वमव्ययं ब्रह्म प्रपद्यते । किं कृत्वा । मूर्धानं भित्त्वा ब्रह्मरन्ध्रेण । पश्चार्तिक स्यादत आह-- अथायं मूर्धानमस्य देहेति । अथानन्तरमयं वायुः । मूर्धानमस्या सु क्षेपणे क्षिप्त्वा । देहे दिह उपचय उपचयं गतो ब्रह्मण्येकीभूतत्वात् । द्विर्वचने छन्दसि वा वचनमिति द्वित्वाभावः । उपसंहरति- एषा गतिर्गतिमतामिति । गतिमतामेषा गतिः । अतः परा गतिर्नास्ति गतेरयमवधिरित्यर्थः । पाठान्तरं दुर्योजम् । ननु ये मुक्तास्तेऽपीश्वरेच्छया पुनरुन्मज्जेरन्निति साधनवैयर्थ्यमित्याशङ्कय परिहरति — य इति । ये पुरुषाः परमां गतिं प्राप्य वर्तन्ते ते पुरुषा भूयो न निवर्तन्ते । कस्मादित्यत आहपरात्परमवस्थादिति । परादपि हिरण्यगर्भादेर्यत्परं स्थानं तत्प्राप्यावस्थादवस्थानादिति । अवस्थानमवस्थम् । सुपिस्थ इत्यत्र सुपीति स्थ इति च योगविभागात्कः । नियतिरेषा परमेश्वरस्य यः स्वतोऽव्यवहितस्तं यदाऽव्यवहितं करोति तदा पुनस्तमेव न व्यवदधातीति । सत्यप्रतिज्ञत्वाद्द तापहाराकारित्वान्मुक्तस्योन्मज्जनं नास्तीति भावः । द्विरुक्तिः समाप्त्यर्था || ५ ॥
1
नारायणेन रचिता श्रुतिमात्रोपजीविना ।
अस्पष्टपदवाक्यानां संन्यासस्य प्रदीपिका ॥ १ ॥
इति नारायणविरचिता संन्यासोपनिषद्दीपिका समाप्ता ॥ १७ ॥
For Private And Personal

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663