Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५७७
-संन्यासोपनिषत् । स्वधाभिर्देवि पितृभिर्मदन्ती । सहस्रामिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥ ४७ ॥ पृथिवीं वा पृथिव्यामा वैशयामि देवो नौ धाता प्रतिरायायुः। परांपरेता वसुविहे। अस्त्वर्धा मृताः पितृषु सं भवन्तु ॥४८॥ आ प्र च्यवेथामप सन् जेथा यहमिभिभा अत्रोचुः । अस्मादेतमध्न्यौ तदृशीयो दातुः पितृष्विहभोजनौ मम ॥ ४९ ॥ एयमगन्दक्षिणा भद्रतो नौ अनेन दत्ता सुदुर्वा वयोधाः । यौवने जीवानुपश्चती जरा पितृभ्य उपसंपराणयादिमान् ॥ ५० ॥ ( २४ ) इदं पितृभ्यः प्र भैरामि बहिर्जीव देवेभ्य उत्तरं स्तृणामि । तदा रोह पुरुष मेध्यो भवन्प्रति वा जानन्तु पितरः परैतम् ॥५१ एवं बर्हिरसदो मेयोऽभूः प्रति वा जानन्तु पितरः परैतम् । यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मगा कल्पयामि॥५२॥ पर्णो राजापिधान चरूणामू| बलं सह ओजो न आर्गन्।आयुजीवेभ्यो विदधदीर्घायुखाय शतशारदाप ॥ ५३ ॥ ऊर्जा भागो य इमं जजानाश्मानानामाधिपत्यं जगाम । तमर्चत विश्वमित्रा हविभिः स नो यमः तिरं जीवसे धात् ॥ ५४॥ या यमाय हर्म्यमपन्पञ्च मानवाः । एवा पामि हर्म्य या मे भूग्योऽसत ॥ ५५ ॥ इदं हिरण्यं विभूहि यत्ते पिताऽविभः पुरा । स्वर्ग यतः पितुर्हस्तं निर्मुड् िदक्षिणम् ॥५६ ॥ ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।
For Private And Personal

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663