Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 629
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संन्यासोपनिषत् । प्रश्वीस्तास्तै यमो राजार्नु मन्यताम् ॥ २६ ॥ अक्षिति मूर्यसीम् ॥ २७ ॥ द्रप्सचस्कन्द पृथिवीमनु चामिमं च योनिमनु यश्च पूर्वः । समानं योनिमर्नु संचरन्तं द्रुप्सं जुहोम्य सप्त होत्राः ॥ २८॥ शतधारं वायुमर्क स्वर्विदै नृचक्षसस्ते अभि चक्षते रयिम् । ये पृणन्ति प्र च यच्छन्ति सर्वदा ते दुहते दक्षिणां सप्तमातरम् ॥ २९॥ कोशं दुहन्ति कलशं चतुर्बिलमिडौं धेनुं मधुमती स्वस्तये । ऊर्ज मदन्तीमदिति जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥ ३० ॥ (२२) एतत्ते देवः सविता वासों ददाति भेतवे । तत्वं यमस्य राज्ये वसनिस्तार्य चर॥३१॥धाना धेनुभवहत्सो अस्यास्तिलोऽभवत् । तां वै यमस्य राज्ये अक्षितामुप॑ जीवति ॥३२॥ एतास्ते असो धेनवः कामदुर्घा भवन्तु । एनीः श्येनीः सरूपा वि. रूपास्तिलवत्सा उपतिष्ठन्तु त्वा ॥ ३३ ॥ एनीर्घाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीधैनवस्ते । तिलवत्सा ऊर्जमस्मै दुहांना विश्वाहा॑ सन्त्वनपस्फुरन्तीः ॥ ३४ ॥ वैश्वानरे हविरिदं जुहोमि साहस्रं शतारमुत्सम्। स बिभर्ति पितरं पितामहान्प्रपितामहान्बिभर्ति पिन्व॑मानः ॥ ३५॥ सहस्रधारं शतारमुत्समक्षितं व्यच्यमानं साललस्य पृष्ठे । ऊर्ज दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥ ३६ ॥ इदं काम्बु चर्यनेन चित्तं तसंजाता For Private And Personal

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663