Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५७६
नारायणविरचितदीपिकासमेताअर्व पश्यतेत । मोऽयममृतत्वमेति तस्मै गृहान्कृणुत यावत्सबन्धु ॥ ३७ ॥ इहैवधि धनसनिरिहचित्त हह केतुः । इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥ ३८ ॥ पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः । स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुअयास्तर्पयन्तु ॥ ३९ ॥ आपो अग्नि प्र हिणुत पितरुपेमं यज्ञं पितरों मे जुषन्ताम् । आसीनामूर्जमुप ये सचन्ते ते ना रयिं सर्ववीरं नि यच्छान ॥४०॥ (२३ ) समिन्धते अमर्त्य हव्यवाहं घृतप्रियम् । स वेद निहितानिधीन्पितॄन्परावो गतान् ॥ ४१ ॥ यं ते मन्थं यमौदनं यन्मांसं निपृणामि ते । ते ते सन्तु स्वधावन्तो मधुमन्तो तश्रुतः ॥ ४२ ॥ यास्ते धाना अनुकिरामि तिलमिश्राः खधावतीः । तास्तै सन्तूवीः प्रभ्वीस्तास्तै यमो राजानु मन्यताम् ॥ ४३ ॥ इदं पूर्वमपर नियानं येना ते पूर्व पितरः परताः । पुरोगवा ये अभिषाची अस्य ते खा वहन्ति सुकृतामु लोकम् ॥४४॥ सरस्वती देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वती सुकृतो हवन्ते सरस्वती दाशुषे वार्य दाव ॥ ४५ ॥ सरस्वती पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । आसद्यास्मिन्बर्हिषि मादयध्वमनमीवा इष आ धेय॒स्मे ॥ ४६ ॥ सरस्वति या सरथ ययाऽथोक्थैः
For Private And Personal

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663